| Singular | Dual | Plural | |
| Nominative | 
					
					भविचारि
					bhavicāri | 
	  			
					
					भविचारिणी
					bhavicāriṇī | 
	  			
					
					भविचारीणि
					bhavicārīṇi | 
	        
| Vocative | 
					
					भविचारि
					bhavicāri भविचारिन् bhavicārin  | 
	  			
					
					भविचारिणी
					bhavicāriṇī | 
	  			
					
					भविचारीणि
					bhavicārīṇi | 
	        
| Accusative | 
					
					भविचारि
					bhavicāri | 
	  			
					
					भविचारिणी
					bhavicāriṇī | 
	  			
					
					भविचारीणि
					bhavicārīṇi | 
	        
| Instrumental | 
					
					भविचारिणा
					bhavicāriṇā | 
	  			
					
					भविचारिभ्याम्
					bhavicāribhyām | 
	  			
					
					भविचारिभिः
					bhavicāribhiḥ | 
	        
| Dative | 
					
					भविचारिणे
					bhavicāriṇe | 
	  			
					
					भविचारिभ्याम्
					bhavicāribhyām | 
	  			
					
					भविचारिभ्यः
					bhavicāribhyaḥ | 
	        
| Ablative | 
					
					भविचारिणः
					bhavicāriṇaḥ | 
	  			
					
					भविचारिभ्याम्
					bhavicāribhyām | 
	  			
					
					भविचारिभ्यः
					bhavicāribhyaḥ | 
	        
| Genitive | 
					
					भविचारिणः
					bhavicāriṇaḥ | 
	  			
					
					भविचारिणोः
					bhavicāriṇoḥ | 
	  			
					
					भविचारिणम्
					bhavicāriṇam | 
	        
| Locative | 
					
					भविचारिणि
					bhavicāriṇi | 
	  			
					
					भविचारिणोः
					bhavicāriṇoḥ | 
	  			
					
					भविचारिषु
					bhavicāriṣu |