Sanskrit tools

Sanskrit declension


Declension of भविचारिन् bhavicārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भविचारि bhavicāri
भविचारिणी bhavicāriṇī
भविचारीणि bhavicārīṇi
Vocative भविचारि bhavicāri
भविचारिन् bhavicārin
भविचारिणी bhavicāriṇī
भविचारीणि bhavicārīṇi
Accusative भविचारि bhavicāri
भविचारिणी bhavicāriṇī
भविचारीणि bhavicārīṇi
Instrumental भविचारिणा bhavicāriṇā
भविचारिभ्याम् bhavicāribhyām
भविचारिभिः bhavicāribhiḥ
Dative भविचारिणे bhavicāriṇe
भविचारिभ्याम् bhavicāribhyām
भविचारिभ्यः bhavicāribhyaḥ
Ablative भविचारिणः bhavicāriṇaḥ
भविचारिभ्याम् bhavicāribhyām
भविचारिभ्यः bhavicāribhyaḥ
Genitive भविचारिणः bhavicāriṇaḥ
भविचारिणोः bhavicāriṇoḥ
भविचारिणम् bhavicāriṇam
Locative भविचारिणि bhavicāriṇi
भविचारिणोः bhavicāriṇoḥ
भविचारिषु bhavicāriṣu