Singular | Dual | Plural | |
Nominative |
भविचारि
bhavicāri |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
Vocative |
भविचारि
bhavicāri भविचारिन् bhavicārin |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
Accusative |
भविचारि
bhavicāri |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
Instrumental |
भविचारिणा
bhavicāriṇā |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभिः
bhavicāribhiḥ |
Dative |
भविचारिणे
bhavicāriṇe |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभ्यः
bhavicāribhyaḥ |
Ablative |
भविचारिणः
bhavicāriṇaḥ |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभ्यः
bhavicāribhyaḥ |
Genitive |
भविचारिणः
bhavicāriṇaḥ |
भविचारिणोः
bhavicāriṇoḥ |
भविचारिणम्
bhavicāriṇam |
Locative |
भविचारिणि
bhavicāriṇi |
भविचारिणोः
bhavicāriṇoḥ |
भविचारिषु
bhavicāriṣu |