Singular | Dual | Plural | |
Nominativo |
भविचारि
bhavicāri |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
Vocativo |
भविचारि
bhavicāri भविचारिन् bhavicārin |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
Acusativo |
भविचारि
bhavicāri |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
Instrumental |
भविचारिणा
bhavicāriṇā |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभिः
bhavicāribhiḥ |
Dativo |
भविचारिणे
bhavicāriṇe |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभ्यः
bhavicāribhyaḥ |
Ablativo |
भविचारिणः
bhavicāriṇaḥ |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभ्यः
bhavicāribhyaḥ |
Genitivo |
भविचारिणः
bhavicāriṇaḥ |
भविचारिणोः
bhavicāriṇoḥ |
भविचारिणम्
bhavicāriṇam |
Locativo |
भविचारिणि
bhavicāriṇi |
भविचारिणोः
bhavicāriṇoḥ |
भविचारिषु
bhavicāriṣu |