| Singular | Dual | Plural | |
| Nominativo |
भविचारि
bhavicāri |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
| Vocativo |
भविचारि
bhavicāri भविचारिन् bhavicārin |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
| Acusativo |
भविचारि
bhavicāri |
भविचारिणी
bhavicāriṇī |
भविचारीणि
bhavicārīṇi |
| Instrumental |
भविचारिणा
bhavicāriṇā |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभिः
bhavicāribhiḥ |
| Dativo |
भविचारिणे
bhavicāriṇe |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभ्यः
bhavicāribhyaḥ |
| Ablativo |
भविचारिणः
bhavicāriṇaḥ |
भविचारिभ्याम्
bhavicāribhyām |
भविचारिभ्यः
bhavicāribhyaḥ |
| Genitivo |
भविचारिणः
bhavicāriṇaḥ |
भविचारिणोः
bhavicāriṇoḥ |
भविचारिणम्
bhavicāriṇam |
| Locativo |
भविचारिणि
bhavicāriṇi |
भविचारिणोः
bhavicāriṇoḥ |
भविचारिषु
bhavicāriṣu |