Singular | Dual | Plural | |
Nominative |
भसंधिः
bhasaṁdhiḥ |
भसंधी
bhasaṁdhī |
भसंधयः
bhasaṁdhayaḥ |
Vocative |
भसंधे
bhasaṁdhe |
भसंधी
bhasaṁdhī |
भसंधयः
bhasaṁdhayaḥ |
Accusative |
भसंधिम्
bhasaṁdhim |
भसंधी
bhasaṁdhī |
भसंधीन्
bhasaṁdhīn |
Instrumental |
भसंधिना
bhasaṁdhinā |
भसंधिभ्याम्
bhasaṁdhibhyām |
भसंधिभिः
bhasaṁdhibhiḥ |
Dative |
भसंधये
bhasaṁdhaye |
भसंधिभ्याम्
bhasaṁdhibhyām |
भसंधिभ्यः
bhasaṁdhibhyaḥ |
Ablative |
भसंधेः
bhasaṁdheḥ |
भसंधिभ्याम्
bhasaṁdhibhyām |
भसंधिभ्यः
bhasaṁdhibhyaḥ |
Genitive |
भसंधेः
bhasaṁdheḥ |
भसंध्योः
bhasaṁdhyoḥ |
भसंधीनाम्
bhasaṁdhīnām |
Locative |
भसंधौ
bhasaṁdhau |
भसंध्योः
bhasaṁdhyoḥ |
भसंधिषु
bhasaṁdhiṣu |