Sanskrit tools

Sanskrit declension


Declension of भसंधि bhasaṁdhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भसंधिः bhasaṁdhiḥ
भसंधी bhasaṁdhī
भसंधयः bhasaṁdhayaḥ
Vocative भसंधे bhasaṁdhe
भसंधी bhasaṁdhī
भसंधयः bhasaṁdhayaḥ
Accusative भसंधिम् bhasaṁdhim
भसंधी bhasaṁdhī
भसंधीन् bhasaṁdhīn
Instrumental भसंधिना bhasaṁdhinā
भसंधिभ्याम् bhasaṁdhibhyām
भसंधिभिः bhasaṁdhibhiḥ
Dative भसंधये bhasaṁdhaye
भसंधिभ्याम् bhasaṁdhibhyām
भसंधिभ्यः bhasaṁdhibhyaḥ
Ablative भसंधेः bhasaṁdheḥ
भसंधिभ्याम् bhasaṁdhibhyām
भसंधिभ्यः bhasaṁdhibhyaḥ
Genitive भसंधेः bhasaṁdheḥ
भसंध्योः bhasaṁdhyoḥ
भसंधीनाम् bhasaṁdhīnām
Locative भसंधौ bhasaṁdhau
भसंध्योः bhasaṁdhyoḥ
भसंधिषु bhasaṁdhiṣu