| Singular | Dual | Plural | |
| Nominativo | 
					
					भसंधिः
					bhasaṁdhiḥ | 
	  			
					
					भसंधी
					bhasaṁdhī | 
	  			
					
					भसंधयः
					bhasaṁdhayaḥ | 
	        
| Vocativo | 
					
					भसंधे
					bhasaṁdhe | 
	  			
					
					भसंधी
					bhasaṁdhī | 
	  			
					
					भसंधयः
					bhasaṁdhayaḥ | 
	        
| Acusativo | 
					
					भसंधिम्
					bhasaṁdhim | 
	  			
					
					भसंधी
					bhasaṁdhī | 
	  			
					
					भसंधीन्
					bhasaṁdhīn | 
	        
| Instrumental | 
					
					भसंधिना
					bhasaṁdhinā | 
	  			
					
					भसंधिभ्याम्
					bhasaṁdhibhyām | 
	  			
					
					भसंधिभिः
					bhasaṁdhibhiḥ | 
	        
| Dativo | 
					
					भसंधये
					bhasaṁdhaye | 
	  			
					
					भसंधिभ्याम्
					bhasaṁdhibhyām | 
	  			
					
					भसंधिभ्यः
					bhasaṁdhibhyaḥ | 
	        
| Ablativo | 
					
					भसंधेः
					bhasaṁdheḥ | 
	  			
					
					भसंधिभ्याम्
					bhasaṁdhibhyām | 
	  			
					
					भसंधिभ्यः
					bhasaṁdhibhyaḥ | 
	        
| Genitivo | 
					
					भसंधेः
					bhasaṁdheḥ | 
	  			
					
					भसंध्योः
					bhasaṁdhyoḥ | 
	  			
					
					भसंधीनाम्
					bhasaṁdhīnām | 
	        
| Locativo | 
					
					भसंधौ
					bhasaṁdhau | 
	  			
					
					भसंध्योः
					bhasaṁdhyoḥ | 
	  			
					
					भसंधिषु
					bhasaṁdhiṣu |