Singular | Dual | Plural | |
Nominativo |
भसंधिः
bhasaṁdhiḥ |
भसंधी
bhasaṁdhī |
भसंधयः
bhasaṁdhayaḥ |
Vocativo |
भसंधे
bhasaṁdhe |
भसंधी
bhasaṁdhī |
भसंधयः
bhasaṁdhayaḥ |
Acusativo |
भसंधिम्
bhasaṁdhim |
भसंधी
bhasaṁdhī |
भसंधीन्
bhasaṁdhīn |
Instrumental |
भसंधिना
bhasaṁdhinā |
भसंधिभ्याम्
bhasaṁdhibhyām |
भसंधिभिः
bhasaṁdhibhiḥ |
Dativo |
भसंधये
bhasaṁdhaye |
भसंधिभ्याम्
bhasaṁdhibhyām |
भसंधिभ्यः
bhasaṁdhibhyaḥ |
Ablativo |
भसंधेः
bhasaṁdheḥ |
भसंधिभ्याम्
bhasaṁdhibhyām |
भसंधिभ्यः
bhasaṁdhibhyaḥ |
Genitivo |
भसंधेः
bhasaṁdheḥ |
भसंध्योः
bhasaṁdhyoḥ |
भसंधीनाम्
bhasaṁdhīnām |
Locativo |
भसंधौ
bhasaṁdhau |
भसंध्योः
bhasaṁdhyoḥ |
भसंधिषु
bhasaṁdhiṣu |