Sanskrit tools

Sanskrit declension


Declension of भसमूह bhasamūha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भसमूहः bhasamūhaḥ
भसमूहौ bhasamūhau
भसमूहाः bhasamūhāḥ
Vocative भसमूह bhasamūha
भसमूहौ bhasamūhau
भसमूहाः bhasamūhāḥ
Accusative भसमूहम् bhasamūham
भसमूहौ bhasamūhau
भसमूहान् bhasamūhān
Instrumental भसमूहेन bhasamūhena
भसमूहाभ्याम् bhasamūhābhyām
भसमूहैः bhasamūhaiḥ
Dative भसमूहाय bhasamūhāya
भसमूहाभ्याम् bhasamūhābhyām
भसमूहेभ्यः bhasamūhebhyaḥ
Ablative भसमूहात् bhasamūhāt
भसमूहाभ्याम् bhasamūhābhyām
भसमूहेभ्यः bhasamūhebhyaḥ
Genitive भसमूहस्य bhasamūhasya
भसमूहयोः bhasamūhayoḥ
भसमूहानाम् bhasamūhānām
Locative भसमूहे bhasamūhe
भसमूहयोः bhasamūhayoḥ
भसमूहेषु bhasamūheṣu