Singular | Dual | Plural | |
Nominative |
भसमूहः
bhasamūhaḥ |
भसमूहौ
bhasamūhau |
भसमूहाः
bhasamūhāḥ |
Vocative |
भसमूह
bhasamūha |
भसमूहौ
bhasamūhau |
भसमूहाः
bhasamūhāḥ |
Accusative |
भसमूहम्
bhasamūham |
भसमूहौ
bhasamūhau |
भसमूहान्
bhasamūhān |
Instrumental |
भसमूहेन
bhasamūhena |
भसमूहाभ्याम्
bhasamūhābhyām |
भसमूहैः
bhasamūhaiḥ |
Dative |
भसमूहाय
bhasamūhāya |
भसमूहाभ्याम्
bhasamūhābhyām |
भसमूहेभ्यः
bhasamūhebhyaḥ |
Ablative |
भसमूहात्
bhasamūhāt |
भसमूहाभ्याम्
bhasamūhābhyām |
भसमूहेभ्यः
bhasamūhebhyaḥ |
Genitive |
भसमूहस्य
bhasamūhasya |
भसमूहयोः
bhasamūhayoḥ |
भसमूहानाम्
bhasamūhānām |
Locative |
भसमूहे
bhasamūhe |
भसमूहयोः
bhasamūhayoḥ |
भसमूहेषु
bhasamūheṣu |