| Singular | Dual | Plural | |
| Nominativo | 
					
					भसमूहः
					bhasamūhaḥ | 
	  			
					
					भसमूहौ
					bhasamūhau | 
	  			
					
					भसमूहाः
					bhasamūhāḥ | 
	        
| Vocativo | 
					
					भसमूह
					bhasamūha | 
	  			
					
					भसमूहौ
					bhasamūhau | 
	  			
					
					भसमूहाः
					bhasamūhāḥ | 
	        
| Acusativo | 
					
					भसमूहम्
					bhasamūham | 
	  			
					
					भसमूहौ
					bhasamūhau | 
	  			
					
					भसमूहान्
					bhasamūhān | 
	        
| Instrumental | 
					
					भसमूहेन
					bhasamūhena | 
	  			
					
					भसमूहाभ्याम्
					bhasamūhābhyām | 
	  			
					
					भसमूहैः
					bhasamūhaiḥ | 
	        
| Dativo | 
					
					भसमूहाय
					bhasamūhāya | 
	  			
					
					भसमूहाभ्याम्
					bhasamūhābhyām | 
	  			
					
					भसमूहेभ्यः
					bhasamūhebhyaḥ | 
	        
| Ablativo | 
					
					भसमूहात्
					bhasamūhāt | 
	  			
					
					भसमूहाभ्याम्
					bhasamūhābhyām | 
	  			
					
					भसमूहेभ्यः
					bhasamūhebhyaḥ | 
	        
| Genitivo | 
					
					भसमूहस्य
					bhasamūhasya | 
	  			
					
					भसमूहयोः
					bhasamūhayoḥ | 
	  			
					
					भसमूहानाम्
					bhasamūhānām | 
	        
| Locativo | 
					
					भसमूहे
					bhasamūhe | 
	  			
					
					भसमूहयोः
					bhasamūhayoḥ | 
	  			
					
					भसमूहेषु
					bhasamūheṣu |