| Singular | Dual | Plural | |
| Nominative |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
| Vocative |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
| Accusative |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
| Instrumental |
भंससा
bhaṁsasā |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभिः
bhaṁsobhiḥ |
| Dative |
भंससे
bhaṁsase |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभ्यः
bhaṁsobhyaḥ |
| Ablative |
भंससः
bhaṁsasaḥ |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभ्यः
bhaṁsobhyaḥ |
| Genitive |
भंससः
bhaṁsasaḥ |
भंससोः
bhaṁsasoḥ |
भंससाम्
bhaṁsasām |
| Locative |
भंससि
bhaṁsasi |
भंससोः
bhaṁsasoḥ |
भंसःसु
bhaṁsaḥsu भंसस्सु bhaṁsassu |