Singular | Dual | Plural | |
Nominativo |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
Vocativo |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
Acusativo |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
Instrumental |
भंससा
bhaṁsasā |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभिः
bhaṁsobhiḥ |
Dativo |
भंससे
bhaṁsase |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभ्यः
bhaṁsobhyaḥ |
Ablativo |
भंससः
bhaṁsasaḥ |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभ्यः
bhaṁsobhyaḥ |
Genitivo |
भंससः
bhaṁsasaḥ |
भंससोः
bhaṁsasoḥ |
भंससाम्
bhaṁsasām |
Locativo |
भंससि
bhaṁsasi |
भंससोः
bhaṁsasoḥ |
भंसःसु
bhaṁsaḥsu भंसस्सु bhaṁsassu |