| Singular | Dual | Plural | |
| Nominativo |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
| Vocativo |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
| Acusativo |
भंसः
bhaṁsaḥ |
भंससी
bhaṁsasī |
भंसांसि
bhaṁsāṁsi |
| Instrumental |
भंससा
bhaṁsasā |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभिः
bhaṁsobhiḥ |
| Dativo |
भंससे
bhaṁsase |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभ्यः
bhaṁsobhyaḥ |
| Ablativo |
भंससः
bhaṁsasaḥ |
भंसोभ्याम्
bhaṁsobhyām |
भंसोभ्यः
bhaṁsobhyaḥ |
| Genitivo |
भंससः
bhaṁsasaḥ |
भंससोः
bhaṁsasoḥ |
भंससाम्
bhaṁsasām |
| Locativo |
भंससि
bhaṁsasi |
भंससोः
bhaṁsasoḥ |
भंसःसु
bhaṁsaḥsu भंसस्सु bhaṁsassu |