Sanskrit tools

Sanskrit declension


Declension of भक्ष bhakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षः bhakṣaḥ
भक्षौ bhakṣau
भक्षाः bhakṣāḥ
Vocative भक्ष bhakṣa
भक्षौ bhakṣau
भक्षाः bhakṣāḥ
Accusative भक्षम् bhakṣam
भक्षौ bhakṣau
भक्षान् bhakṣān
Instrumental भक्षेण bhakṣeṇa
भक्षाभ्याम् bhakṣābhyām
भक्षैः bhakṣaiḥ
Dative भक्षाय bhakṣāya
भक्षाभ्याम् bhakṣābhyām
भक्षेभ्यः bhakṣebhyaḥ
Ablative भक्षात् bhakṣāt
भक्षाभ्याम् bhakṣābhyām
भक्षेभ्यः bhakṣebhyaḥ
Genitive भक्षस्य bhakṣasya
भक्षयोः bhakṣayoḥ
भक्षाणाम् bhakṣāṇām
Locative भक्षे bhakṣe
भक्षयोः bhakṣayoḥ
भक्षेषु bhakṣeṣu