| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षः
					bhakṣaḥ | 
	  			
					
					भक्षौ
					bhakṣau | 
	  			
					
					भक्षाः
					bhakṣāḥ | 
	        
| Vocative | 
					
					भक्ष
					bhakṣa | 
	  			
					
					भक्षौ
					bhakṣau | 
	  			
					
					भक्षाः
					bhakṣāḥ | 
	        
| Accusative | 
					
					भक्षम्
					bhakṣam | 
	  			
					
					भक्षौ
					bhakṣau | 
	  			
					
					भक्षान्
					bhakṣān | 
	        
| Instrumental | 
					
					भक्षेण
					bhakṣeṇa | 
	  			
					
					भक्षाभ्याम्
					bhakṣābhyām | 
	  			
					
					भक्षैः
					bhakṣaiḥ | 
	        
| Dative | 
					
					भक्षाय
					bhakṣāya | 
	  			
					
					भक्षाभ्याम्
					bhakṣābhyām | 
	  			
					
					भक्षेभ्यः
					bhakṣebhyaḥ | 
	        
| Ablative | 
					
					भक्षात्
					bhakṣāt | 
	  			
					
					भक्षाभ्याम्
					bhakṣābhyām | 
	  			
					
					भक्षेभ्यः
					bhakṣebhyaḥ | 
	        
| Genitive | 
					
					भक्षस्य
					bhakṣasya | 
	  			
					
					भक्षयोः
					bhakṣayoḥ | 
	  			
					
					भक्षाणाम्
					bhakṣāṇām | 
	        
| Locative | 
					
					भक्षे
					bhakṣe | 
	  			
					
					भक्षयोः
					bhakṣayoḥ | 
	  			
					
					भक्षेषु
					bhakṣeṣu |