| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षः
					bhakṣaḥ | 
	  			
					
					भक्षौ
					bhakṣau | 
	  			
					
					भक्षाः
					bhakṣāḥ | 
	        
| Vocativo | 
					
					भक्ष
					bhakṣa | 
	  			
					
					भक्षौ
					bhakṣau | 
	  			
					
					भक्षाः
					bhakṣāḥ | 
	        
| Acusativo | 
					
					भक्षम्
					bhakṣam | 
	  			
					
					भक्षौ
					bhakṣau | 
	  			
					
					भक्षान्
					bhakṣān | 
	        
| Instrumental | 
					
					भक्षेण
					bhakṣeṇa | 
	  			
					
					भक्षाभ्याम्
					bhakṣābhyām | 
	  			
					
					भक्षैः
					bhakṣaiḥ | 
	        
| Dativo | 
					
					भक्षाय
					bhakṣāya | 
	  			
					
					भक्षाभ्याम्
					bhakṣābhyām | 
	  			
					
					भक्षेभ्यः
					bhakṣebhyaḥ | 
	        
| Ablativo | 
					
					भक्षात्
					bhakṣāt | 
	  			
					
					भक्षाभ्याम्
					bhakṣābhyām | 
	  			
					
					भक्षेभ्यः
					bhakṣebhyaḥ | 
	        
| Genitivo | 
					
					भक्षस्य
					bhakṣasya | 
	  			
					
					भक्षयोः
					bhakṣayoḥ | 
	  			
					
					भक्षाणाम्
					bhakṣāṇām | 
	        
| Locativo | 
					
					भक्षे
					bhakṣe | 
	  			
					
					भक्षयोः
					bhakṣayoḥ | 
	  			
					
					भक्षेषु
					bhakṣeṣu |