Singular | Dual | Plural | |
Nominativo |
भक्षः
bhakṣaḥ |
भक्षौ
bhakṣau |
भक्षाः
bhakṣāḥ |
Vocativo |
भक्ष
bhakṣa |
भक्षौ
bhakṣau |
भक्षाः
bhakṣāḥ |
Acusativo |
भक्षम्
bhakṣam |
भक्षौ
bhakṣau |
भक्षान्
bhakṣān |
Instrumental |
भक्षेण
bhakṣeṇa |
भक्षाभ्याम्
bhakṣābhyām |
भक्षैः
bhakṣaiḥ |
Dativo |
भक्षाय
bhakṣāya |
भक्षाभ्याम्
bhakṣābhyām |
भक्षेभ्यः
bhakṣebhyaḥ |
Ablativo |
भक्षात्
bhakṣāt |
भक्षाभ्याम्
bhakṣābhyām |
भक्षेभ्यः
bhakṣebhyaḥ |
Genitivo |
भक्षस्य
bhakṣasya |
भक्षयोः
bhakṣayoḥ |
भक्षाणाम्
bhakṣāṇām |
Locativo |
भक्षे
bhakṣe |
भक्षयोः
bhakṣayoḥ |
भक्षेषु
bhakṣeṣu |