Sanskrit tools

Sanskrit declension


Declension of भक्षकार bhakṣakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षकारः bhakṣakāraḥ
भक्षकारौ bhakṣakārau
भक्षकाराः bhakṣakārāḥ
Vocative भक्षकार bhakṣakāra
भक्षकारौ bhakṣakārau
भक्षकाराः bhakṣakārāḥ
Accusative भक्षकारम् bhakṣakāram
भक्षकारौ bhakṣakārau
भक्षकारान् bhakṣakārān
Instrumental भक्षकारेण bhakṣakāreṇa
भक्षकाराभ्याम् bhakṣakārābhyām
भक्षकारैः bhakṣakāraiḥ
Dative भक्षकाराय bhakṣakārāya
भक्षकाराभ्याम् bhakṣakārābhyām
भक्षकारेभ्यः bhakṣakārebhyaḥ
Ablative भक्षकारात् bhakṣakārāt
भक्षकाराभ्याम् bhakṣakārābhyām
भक्षकारेभ्यः bhakṣakārebhyaḥ
Genitive भक्षकारस्य bhakṣakārasya
भक्षकारयोः bhakṣakārayoḥ
भक्षकाराणाम् bhakṣakārāṇām
Locative भक्षकारे bhakṣakāre
भक्षकारयोः bhakṣakārayoḥ
भक्षकारेषु bhakṣakāreṣu