| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षकारः
					bhakṣakāraḥ 
		  		 | 
	  			
					
					भक्षकारौ
					bhakṣakārau 
		  		 | 
	  			
					
					भक्षकाराः
					bhakṣakārāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षकार
					bhakṣakāra 
		  		 | 
	  			
					
					भक्षकारौ
					bhakṣakārau 
		  		 | 
	  			
					
					भक्षकाराः
					bhakṣakārāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षकारम्
					bhakṣakāram 
		  		 | 
	  			
					
					भक्षकारौ
					bhakṣakārau 
		  		 | 
	  			
					
					भक्षकारान्
					bhakṣakārān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षकारेण
					bhakṣakāreṇa 
		  		 | 
	  			
					
					भक्षकाराभ्याम्
					bhakṣakārābhyām 
		  		 | 
	  			
					
					भक्षकारैः
					bhakṣakāraiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षकाराय
					bhakṣakārāya 
		  		 | 
	  			
					
					भक्षकाराभ्याम्
					bhakṣakārābhyām 
		  		 | 
	  			
					
					भक्षकारेभ्यः
					bhakṣakārebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षकारात्
					bhakṣakārāt 
		  		 | 
	  			
					
					भक्षकाराभ्याम्
					bhakṣakārābhyām 
		  		 | 
	  			
					
					भक्षकारेभ्यः
					bhakṣakārebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षकारस्य
					bhakṣakārasya 
		  		 | 
	  			
					
					भक्षकारयोः
					bhakṣakārayoḥ 
		  		 | 
	  			
					
					भक्षकाराणाम्
					bhakṣakārāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षकारे
					bhakṣakāre 
		  		 | 
	  			
					
					भक्षकारयोः
					bhakṣakārayoḥ 
		  		 | 
	  			
					
					भक्षकारेषु
					bhakṣakāreṣu 
		  		 |