| Singular | Dual | Plural |
Nominativo |
भक्षकारः
bhakṣakāraḥ
|
भक्षकारौ
bhakṣakārau
|
भक्षकाराः
bhakṣakārāḥ
|
Vocativo |
भक्षकार
bhakṣakāra
|
भक्षकारौ
bhakṣakārau
|
भक्षकाराः
bhakṣakārāḥ
|
Acusativo |
भक्षकारम्
bhakṣakāram
|
भक्षकारौ
bhakṣakārau
|
भक्षकारान्
bhakṣakārān
|
Instrumental |
भक्षकारेण
bhakṣakāreṇa
|
भक्षकाराभ्याम्
bhakṣakārābhyām
|
भक्षकारैः
bhakṣakāraiḥ
|
Dativo |
भक्षकाराय
bhakṣakārāya
|
भक्षकाराभ्याम्
bhakṣakārābhyām
|
भक्षकारेभ्यः
bhakṣakārebhyaḥ
|
Ablativo |
भक्षकारात्
bhakṣakārāt
|
भक्षकाराभ्याम्
bhakṣakārābhyām
|
भक्षकारेभ्यः
bhakṣakārebhyaḥ
|
Genitivo |
भक्षकारस्य
bhakṣakārasya
|
भक्षकारयोः
bhakṣakārayoḥ
|
भक्षकाराणाम्
bhakṣakārāṇām
|
Locativo |
भक्षकारे
bhakṣakāre
|
भक्षकारयोः
bhakṣakārayoḥ
|
भक्षकारेषु
bhakṣakāreṣu
|