Sanskrit tools

Sanskrit declension


Declension of भक्षंकार bhakṣaṁkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षंकारः bhakṣaṁkāraḥ
भक्षंकारौ bhakṣaṁkārau
भक्षंकाराः bhakṣaṁkārāḥ
Vocative भक्षंकार bhakṣaṁkāra
भक्षंकारौ bhakṣaṁkārau
भक्षंकाराः bhakṣaṁkārāḥ
Accusative भक्षंकारम् bhakṣaṁkāram
भक्षंकारौ bhakṣaṁkārau
भक्षंकारान् bhakṣaṁkārān
Instrumental भक्षंकारेण bhakṣaṁkāreṇa
भक्षंकाराभ्याम् bhakṣaṁkārābhyām
भक्षंकारैः bhakṣaṁkāraiḥ
Dative भक्षंकाराय bhakṣaṁkārāya
भक्षंकाराभ्याम् bhakṣaṁkārābhyām
भक्षंकारेभ्यः bhakṣaṁkārebhyaḥ
Ablative भक्षंकारात् bhakṣaṁkārāt
भक्षंकाराभ्याम् bhakṣaṁkārābhyām
भक्षंकारेभ्यः bhakṣaṁkārebhyaḥ
Genitive भक्षंकारस्य bhakṣaṁkārasya
भक्षंकारयोः bhakṣaṁkārayoḥ
भक्षंकाराणाम् bhakṣaṁkārāṇām
Locative भक्षंकारे bhakṣaṁkāre
भक्षंकारयोः bhakṣaṁkārayoḥ
भक्षंकारेषु bhakṣaṁkāreṣu