| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षंकारः
					bhakṣaṁkāraḥ 
		  		 | 
	  			
					
					भक्षंकारौ
					bhakṣaṁkārau 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षंकार
					bhakṣaṁkāra 
		  		 | 
	  			
					
					भक्षंकारौ
					bhakṣaṁkārau 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षंकारम्
					bhakṣaṁkāram 
		  		 | 
	  			
					
					भक्षंकारौ
					bhakṣaṁkārau 
		  		 | 
	  			
					
					भक्षंकारान्
					bhakṣaṁkārān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षंकारेण
					bhakṣaṁkāreṇa 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकारैः
					bhakṣaṁkāraiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षंकाराय
					bhakṣaṁkārāya 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकारेभ्यः
					bhakṣaṁkārebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षंकारात्
					bhakṣaṁkārāt 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकारेभ्यः
					bhakṣaṁkārebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षंकारस्य
					bhakṣaṁkārasya 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकाराणाम्
					bhakṣaṁkārāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकारेषु
					bhakṣaṁkāreṣu 
		  		 |