Sanskrit tools

Sanskrit declension


Declension of भक्षंकारा bhakṣaṁkārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षंकारा bhakṣaṁkārā
भक्षंकारे bhakṣaṁkāre
भक्षंकाराः bhakṣaṁkārāḥ
Vocative भक्षंकारे bhakṣaṁkāre
भक्षंकारे bhakṣaṁkāre
भक्षंकाराः bhakṣaṁkārāḥ
Accusative भक्षंकाराम् bhakṣaṁkārām
भक्षंकारे bhakṣaṁkāre
भक्षंकाराः bhakṣaṁkārāḥ
Instrumental भक्षंकारया bhakṣaṁkārayā
भक्षंकाराभ्याम् bhakṣaṁkārābhyām
भक्षंकाराभिः bhakṣaṁkārābhiḥ
Dative भक्षंकारायै bhakṣaṁkārāyai
भक्षंकाराभ्याम् bhakṣaṁkārābhyām
भक्षंकाराभ्यः bhakṣaṁkārābhyaḥ
Ablative भक्षंकारायाः bhakṣaṁkārāyāḥ
भक्षंकाराभ्याम् bhakṣaṁkārābhyām
भक्षंकाराभ्यः bhakṣaṁkārābhyaḥ
Genitive भक्षंकारायाः bhakṣaṁkārāyāḥ
भक्षंकारयोः bhakṣaṁkārayoḥ
भक्षंकाराणाम् bhakṣaṁkārāṇām
Locative भक्षंकारायाम् bhakṣaṁkārāyām
भक्षंकारयोः bhakṣaṁkārayoḥ
भक्षंकारासु bhakṣaṁkārāsu