| Singular | Dual | Plural |
Nominative |
भक्षंकारा
bhakṣaṁkārā
|
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकाराः
bhakṣaṁkārāḥ
|
Vocative |
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकाराः
bhakṣaṁkārāḥ
|
Accusative |
भक्षंकाराम्
bhakṣaṁkārām
|
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकाराः
bhakṣaṁkārāḥ
|
Instrumental |
भक्षंकारया
bhakṣaṁkārayā
|
भक्षंकाराभ्याम्
bhakṣaṁkārābhyām
|
भक्षंकाराभिः
bhakṣaṁkārābhiḥ
|
Dative |
भक्षंकारायै
bhakṣaṁkārāyai
|
भक्षंकाराभ्याम्
bhakṣaṁkārābhyām
|
भक्षंकाराभ्यः
bhakṣaṁkārābhyaḥ
|
Ablative |
भक्षंकारायाः
bhakṣaṁkārāyāḥ
|
भक्षंकाराभ्याम्
bhakṣaṁkārābhyām
|
भक्षंकाराभ्यः
bhakṣaṁkārābhyaḥ
|
Genitive |
भक्षंकारायाः
bhakṣaṁkārāyāḥ
|
भक्षंकारयोः
bhakṣaṁkārayoḥ
|
भक्षंकाराणाम्
bhakṣaṁkārāṇām
|
Locative |
भक्षंकारायाम्
bhakṣaṁkārāyām
|
भक्षंकारयोः
bhakṣaṁkārayoḥ
|
भक्षंकारासु
bhakṣaṁkārāsu
|