| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षंकारा
					bhakṣaṁkārā 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षंकाराम्
					bhakṣaṁkārām 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षंकारया
					bhakṣaṁkārayā 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकाराभिः
					bhakṣaṁkārābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षंकारायै
					bhakṣaṁkārāyai 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकाराभ्यः
					bhakṣaṁkārābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षंकारायाः
					bhakṣaṁkārāyāḥ 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकाराभ्यः
					bhakṣaṁkārābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षंकारायाः
					bhakṣaṁkārāyāḥ 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकाराणाम्
					bhakṣaṁkārāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षंकारायाम्
					bhakṣaṁkārāyām 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकारासु
					bhakṣaṁkārāsu 
		  		 |