| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षंकारा
					bhakṣaṁkārā 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षंकाराम्
					bhakṣaṁkārām 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराः
					bhakṣaṁkārāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षंकारया
					bhakṣaṁkārayā 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकाराभिः
					bhakṣaṁkārābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षंकारायै
					bhakṣaṁkārāyai 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकाराभ्यः
					bhakṣaṁkārābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षंकारायाः
					bhakṣaṁkārāyāḥ 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकाराभ्यः
					bhakṣaṁkārābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षंकारायाः
					bhakṣaṁkārāyāḥ 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकाराणाम्
					bhakṣaṁkārāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षंकारायाम्
					bhakṣaṁkārāyām 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकारासु
					bhakṣaṁkārāsu 
		  		 |