| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षंकारम्
					bhakṣaṁkāram 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराणि
					bhakṣaṁkārāṇi 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षंकार
					bhakṣaṁkāra 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराणि
					bhakṣaṁkārāṇi 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षंकारम्
					bhakṣaṁkāram 
		  		 | 
	  			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकाराणि
					bhakṣaṁkārāṇi 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षंकारेण
					bhakṣaṁkāreṇa 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकारैः
					bhakṣaṁkāraiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षंकाराय
					bhakṣaṁkārāya 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकारेभ्यः
					bhakṣaṁkārebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षंकारात्
					bhakṣaṁkārāt 
		  		 | 
	  			
					
					भक्षंकाराभ्याम्
					bhakṣaṁkārābhyām 
		  		 | 
	  			
					
					भक्षंकारेभ्यः
					bhakṣaṁkārebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षंकारस्य
					bhakṣaṁkārasya 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकाराणाम्
					bhakṣaṁkārāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षंकारे
					bhakṣaṁkāre 
		  		 | 
	  			
					
					भक्षंकारयोः
					bhakṣaṁkārayoḥ 
		  		 | 
	  			
					
					भक्षंकारेषु
					bhakṣaṁkāreṣu 
		  		 |