| Singular | Dual | Plural |
| Nominativo |
भक्षंकारम्
bhakṣaṁkāram
|
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकाराणि
bhakṣaṁkārāṇi
|
| Vocativo |
भक्षंकार
bhakṣaṁkāra
|
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकाराणि
bhakṣaṁkārāṇi
|
| Acusativo |
भक्षंकारम्
bhakṣaṁkāram
|
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकाराणि
bhakṣaṁkārāṇi
|
| Instrumental |
भक्षंकारेण
bhakṣaṁkāreṇa
|
भक्षंकाराभ्याम्
bhakṣaṁkārābhyām
|
भक्षंकारैः
bhakṣaṁkāraiḥ
|
| Dativo |
भक्षंकाराय
bhakṣaṁkārāya
|
भक्षंकाराभ्याम्
bhakṣaṁkārābhyām
|
भक्षंकारेभ्यः
bhakṣaṁkārebhyaḥ
|
| Ablativo |
भक्षंकारात्
bhakṣaṁkārāt
|
भक्षंकाराभ्याम्
bhakṣaṁkārābhyām
|
भक्षंकारेभ्यः
bhakṣaṁkārebhyaḥ
|
| Genitivo |
भक्षंकारस्य
bhakṣaṁkārasya
|
भक्षंकारयोः
bhakṣaṁkārayoḥ
|
भक्षंकाराणाम्
bhakṣaṁkārāṇām
|
| Locativo |
भक्षंकारे
bhakṣaṁkāre
|
भक्षंकारयोः
bhakṣaṁkārayoḥ
|
भक्षंकारेषु
bhakṣaṁkāreṣu
|