Sanskrit tools

Sanskrit declension


Declension of भक्षजप bhakṣajapa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षजपः bhakṣajapaḥ
भक्षजपौ bhakṣajapau
भक्षजपाः bhakṣajapāḥ
Vocative भक्षजप bhakṣajapa
भक्षजपौ bhakṣajapau
भक्षजपाः bhakṣajapāḥ
Accusative भक्षजपम् bhakṣajapam
भक्षजपौ bhakṣajapau
भक्षजपान् bhakṣajapān
Instrumental भक्षजपेन bhakṣajapena
भक्षजपाभ्याम् bhakṣajapābhyām
भक्षजपैः bhakṣajapaiḥ
Dative भक्षजपाय bhakṣajapāya
भक्षजपाभ्याम् bhakṣajapābhyām
भक्षजपेभ्यः bhakṣajapebhyaḥ
Ablative भक्षजपात् bhakṣajapāt
भक्षजपाभ्याम् bhakṣajapābhyām
भक्षजपेभ्यः bhakṣajapebhyaḥ
Genitive भक्षजपस्य bhakṣajapasya
भक्षजपयोः bhakṣajapayoḥ
भक्षजपानाम् bhakṣajapānām
Locative भक्षजपे bhakṣajape
भक्षजपयोः bhakṣajapayoḥ
भक्षजपेषु bhakṣajapeṣu