| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षजपः
					bhakṣajapaḥ 
		  		 | 
	  			
					
					भक्षजपौ
					bhakṣajapau 
		  		 | 
	  			
					
					भक्षजपाः
					bhakṣajapāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षजप
					bhakṣajapa 
		  		 | 
	  			
					
					भक्षजपौ
					bhakṣajapau 
		  		 | 
	  			
					
					भक्षजपाः
					bhakṣajapāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षजपम्
					bhakṣajapam 
		  		 | 
	  			
					
					भक्षजपौ
					bhakṣajapau 
		  		 | 
	  			
					
					भक्षजपान्
					bhakṣajapān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षजपेन
					bhakṣajapena 
		  		 | 
	  			
					
					भक्षजपाभ्याम्
					bhakṣajapābhyām 
		  		 | 
	  			
					
					भक्षजपैः
					bhakṣajapaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षजपाय
					bhakṣajapāya 
		  		 | 
	  			
					
					भक्षजपाभ्याम्
					bhakṣajapābhyām 
		  		 | 
	  			
					
					भक्षजपेभ्यः
					bhakṣajapebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षजपात्
					bhakṣajapāt 
		  		 | 
	  			
					
					भक्षजपाभ्याम्
					bhakṣajapābhyām 
		  		 | 
	  			
					
					भक्षजपेभ्यः
					bhakṣajapebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षजपस्य
					bhakṣajapasya 
		  		 | 
	  			
					
					भक्षजपयोः
					bhakṣajapayoḥ 
		  		 | 
	  			
					
					भक्षजपानाम्
					bhakṣajapānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षजपे
					bhakṣajape 
		  		 | 
	  			
					
					भक्षजपयोः
					bhakṣajapayoḥ 
		  		 | 
	  			
					
					भक्षजपेषु
					bhakṣajapeṣu 
		  		 |