| Singular | Dual | Plural |
Nominativo |
भक्षजपः
bhakṣajapaḥ
|
भक्षजपौ
bhakṣajapau
|
भक्षजपाः
bhakṣajapāḥ
|
Vocativo |
भक्षजप
bhakṣajapa
|
भक्षजपौ
bhakṣajapau
|
भक्षजपाः
bhakṣajapāḥ
|
Acusativo |
भक्षजपम्
bhakṣajapam
|
भक्षजपौ
bhakṣajapau
|
भक्षजपान्
bhakṣajapān
|
Instrumental |
भक्षजपेन
bhakṣajapena
|
भक्षजपाभ्याम्
bhakṣajapābhyām
|
भक्षजपैः
bhakṣajapaiḥ
|
Dativo |
भक्षजपाय
bhakṣajapāya
|
भक्षजपाभ्याम्
bhakṣajapābhyām
|
भक्षजपेभ्यः
bhakṣajapebhyaḥ
|
Ablativo |
भक्षजपात्
bhakṣajapāt
|
भक्षजपाभ्याम्
bhakṣajapābhyām
|
भक्षजपेभ्यः
bhakṣajapebhyaḥ
|
Genitivo |
भक्षजपस्य
bhakṣajapasya
|
भक्षजपयोः
bhakṣajapayoḥ
|
भक्षजपानाम्
bhakṣajapānām
|
Locativo |
भक्षजपे
bhakṣajape
|
भक्षजपयोः
bhakṣajapayoḥ
|
भक्षजपेषु
bhakṣajapeṣu
|