Sanskrit tools

Sanskrit declension


Declension of भक्षपत्त्री bhakṣapattrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्षपत्त्री bhakṣapattrī
भक्षपत्त्र्यौ bhakṣapattryau
भक्षपत्त्र्यः bhakṣapattryaḥ
Vocative भक्षपत्त्रि bhakṣapattri
भक्षपत्त्र्यौ bhakṣapattryau
भक्षपत्त्र्यः bhakṣapattryaḥ
Accusative भक्षपत्त्रीम् bhakṣapattrīm
भक्षपत्त्र्यौ bhakṣapattryau
भक्षपत्त्रीः bhakṣapattrīḥ
Instrumental भक्षपत्त्र्या bhakṣapattryā
भक्षपत्त्रीभ्याम् bhakṣapattrībhyām
भक्षपत्त्रीभिः bhakṣapattrībhiḥ
Dative भक्षपत्त्र्यै bhakṣapattryai
भक्षपत्त्रीभ्याम् bhakṣapattrībhyām
भक्षपत्त्रीभ्यः bhakṣapattrībhyaḥ
Ablative भक्षपत्त्र्याः bhakṣapattryāḥ
भक्षपत्त्रीभ्याम् bhakṣapattrībhyām
भक्षपत्त्रीभ्यः bhakṣapattrībhyaḥ
Genitive भक्षपत्त्र्याः bhakṣapattryāḥ
भक्षपत्त्र्योः bhakṣapattryoḥ
भक्षपत्त्रीणाम् bhakṣapattrīṇām
Locative भक्षपत्त्र्याम् bhakṣapattryām
भक्षपत्त्र्योः bhakṣapattryoḥ
भक्षपत्त्रीषु bhakṣapattrīṣu