| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षकम्
					bhakṣakam | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाणि
					bhakṣakāṇi | 
	        
| Vocative | 
					
					भक्षक
					bhakṣaka | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाणि
					bhakṣakāṇi | 
	        
| Accusative | 
					
					भक्षकम्
					bhakṣakam | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाणि
					bhakṣakāṇi | 
	        
| Instrumental | 
					
					भक्षकेण
					bhakṣakeṇa | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकैः
					bhakṣakaiḥ | 
	        
| Dative | 
					
					भक्षकाय
					bhakṣakāya | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकेभ्यः
					bhakṣakebhyaḥ | 
	        
| Ablative | 
					
					भक्षकात्
					bhakṣakāt | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकेभ्यः
					bhakṣakebhyaḥ | 
	        
| Genitive | 
					
					भक्षकस्य
					bhakṣakasya | 
	  			
					
					भक्षकयोः
					bhakṣakayoḥ | 
	  			
					
					भक्षकाणाम्
					bhakṣakāṇām | 
	        
| Locative | 
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकयोः
					bhakṣakayoḥ | 
	  			
					
					भक्षकेषु
					bhakṣakeṣu |