Singular | Dual | Plural | |
Nominativo |
भक्षकम्
bhakṣakam |
भक्षके
bhakṣake |
भक्षकाणि
bhakṣakāṇi |
Vocativo |
भक्षक
bhakṣaka |
भक्षके
bhakṣake |
भक्षकाणि
bhakṣakāṇi |
Acusativo |
भक्षकम्
bhakṣakam |
भक्षके
bhakṣake |
भक्षकाणि
bhakṣakāṇi |
Instrumental |
भक्षकेण
bhakṣakeṇa |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकैः
bhakṣakaiḥ |
Dativo |
भक्षकाय
bhakṣakāya |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकेभ्यः
bhakṣakebhyaḥ |
Ablativo |
भक्षकात्
bhakṣakāt |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकेभ्यः
bhakṣakebhyaḥ |
Genitivo |
भक्षकस्य
bhakṣakasya |
भक्षकयोः
bhakṣakayoḥ |
भक्षकाणाम्
bhakṣakāṇām |
Locativo |
भक्षके
bhakṣake |
भक्षकयोः
bhakṣakayoḥ |
भक्षकेषु
bhakṣakeṣu |