Singular | Dual | Plural | |
Nominative |
भक्षणा
bhakṣaṇā |
भक्षणे
bhakṣaṇe |
भक्षणाः
bhakṣaṇāḥ |
Vocative |
भक्षणे
bhakṣaṇe |
भक्षणे
bhakṣaṇe |
भक्षणाः
bhakṣaṇāḥ |
Accusative |
भक्षणाम्
bhakṣaṇām |
भक्षणे
bhakṣaṇe |
भक्षणाः
bhakṣaṇāḥ |
Instrumental |
भक्षणया
bhakṣaṇayā |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणाभिः
bhakṣaṇābhiḥ |
Dative |
भक्षणायै
bhakṣaṇāyai |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणाभ्यः
bhakṣaṇābhyaḥ |
Ablative |
भक्षणायाः
bhakṣaṇāyāḥ |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणाभ्यः
bhakṣaṇābhyaḥ |
Genitive |
भक्षणायाः
bhakṣaṇāyāḥ |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणानाम्
bhakṣaṇānām |
Locative |
भक्षणायाम्
bhakṣaṇāyām |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणासु
bhakṣaṇāsu |