| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षणा
					bhakṣaṇā | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Vocative | 
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Accusative | 
					
					भक्षणाम्
					bhakṣaṇām | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Instrumental | 
					
					भक्षणया
					bhakṣaṇayā | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणाभिः
					bhakṣaṇābhiḥ | 
	        
| Dative | 
					
					भक्षणायै
					bhakṣaṇāyai | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणाभ्यः
					bhakṣaṇābhyaḥ | 
	        
| Ablative | 
					
					भक्षणायाः
					bhakṣaṇāyāḥ | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणाभ्यः
					bhakṣaṇābhyaḥ | 
	        
| Genitive | 
					
					भक्षणायाः
					bhakṣaṇāyāḥ | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणानाम्
					bhakṣaṇānām | 
	        
| Locative | 
					
					भक्षणायाम्
					bhakṣaṇāyām | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणासु
					bhakṣaṇāsu |