Sanskrit tools

Sanskrit declension


Declension of भक्षणा bhakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षणा bhakṣaṇā
भक्षणे bhakṣaṇe
भक्षणाः bhakṣaṇāḥ
Vocative भक्षणे bhakṣaṇe
भक्षणे bhakṣaṇe
भक्षणाः bhakṣaṇāḥ
Accusative भक्षणाम् bhakṣaṇām
भक्षणे bhakṣaṇe
भक्षणाः bhakṣaṇāḥ
Instrumental भक्षणया bhakṣaṇayā
भक्षणाभ्याम् bhakṣaṇābhyām
भक्षणाभिः bhakṣaṇābhiḥ
Dative भक्षणायै bhakṣaṇāyai
भक्षणाभ्याम् bhakṣaṇābhyām
भक्षणाभ्यः bhakṣaṇābhyaḥ
Ablative भक्षणायाः bhakṣaṇāyāḥ
भक्षणाभ्याम् bhakṣaṇābhyām
भक्षणाभ्यः bhakṣaṇābhyaḥ
Genitive भक्षणायाः bhakṣaṇāyāḥ
भक्षणयोः bhakṣaṇayoḥ
भक्षणानाम् bhakṣaṇānām
Locative भक्षणायाम् bhakṣaṇāyām
भक्षणयोः bhakṣaṇayoḥ
भक्षणासु bhakṣaṇāsu