Singular | Dual | Plural | |
Nominativo |
भक्षणा
bhakṣaṇā |
भक्षणे
bhakṣaṇe |
भक्षणाः
bhakṣaṇāḥ |
Vocativo |
भक्षणे
bhakṣaṇe |
भक्षणे
bhakṣaṇe |
भक्षणाः
bhakṣaṇāḥ |
Acusativo |
भक्षणाम्
bhakṣaṇām |
भक्षणे
bhakṣaṇe |
भक्षणाः
bhakṣaṇāḥ |
Instrumental |
भक्षणया
bhakṣaṇayā |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणाभिः
bhakṣaṇābhiḥ |
Dativo |
भक्षणायै
bhakṣaṇāyai |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणाभ्यः
bhakṣaṇābhyaḥ |
Ablativo |
भक्षणायाः
bhakṣaṇāyāḥ |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणाभ्यः
bhakṣaṇābhyaḥ |
Genitivo |
भक्षणायाः
bhakṣaṇāyāḥ |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणानाम्
bhakṣaṇānām |
Locativo |
भक्षणायाम्
bhakṣaṇāyām |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणासु
bhakṣaṇāsu |