| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षणा
					bhakṣaṇā | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Vocativo | 
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Acusativo | 
					
					भक्षणाम्
					bhakṣaṇām | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Instrumental | 
					
					भक्षणया
					bhakṣaṇayā | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणाभिः
					bhakṣaṇābhiḥ | 
	        
| Dativo | 
					
					भक्षणायै
					bhakṣaṇāyai | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणाभ्यः
					bhakṣaṇābhyaḥ | 
	        
| Ablativo | 
					
					भक्षणायाः
					bhakṣaṇāyāḥ | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणाभ्यः
					bhakṣaṇābhyaḥ | 
	        
| Genitivo | 
					
					भक्षणायाः
					bhakṣaṇāyāḥ | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणानाम्
					bhakṣaṇānām | 
	        
| Locativo | 
					
					भक्षणायाम्
					bhakṣaṇāyām | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणासु
					bhakṣaṇāsu |