Sanskrit tools

Sanskrit declension


Declension of भक्षण bhakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षणम् bhakṣaṇam
भक्षणे bhakṣaṇe
भक्षणानि bhakṣaṇāni
Vocative भक्षण bhakṣaṇa
भक्षणे bhakṣaṇe
भक्षणानि bhakṣaṇāni
Accusative भक्षणम् bhakṣaṇam
भक्षणे bhakṣaṇe
भक्षणानि bhakṣaṇāni
Instrumental भक्षणेन bhakṣaṇena
भक्षणाभ्याम् bhakṣaṇābhyām
भक्षणैः bhakṣaṇaiḥ
Dative भक्षणाय bhakṣaṇāya
भक्षणाभ्याम् bhakṣaṇābhyām
भक्षणेभ्यः bhakṣaṇebhyaḥ
Ablative भक्षणात् bhakṣaṇāt
भक्षणाभ्याम् bhakṣaṇābhyām
भक्षणेभ्यः bhakṣaṇebhyaḥ
Genitive भक्षणस्य bhakṣaṇasya
भक्षणयोः bhakṣaṇayoḥ
भक्षणानाम् bhakṣaṇānām
Locative भक्षणे bhakṣaṇe
भक्षणयोः bhakṣaṇayoḥ
भक्षणेषु bhakṣaṇeṣu