| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षणम्
					bhakṣaṇam | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणानि
					bhakṣaṇāni | 
	        
| Vocativo | 
					
					भक्षण
					bhakṣaṇa | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणानि
					bhakṣaṇāni | 
	        
| Acusativo | 
					
					भक्षणम्
					bhakṣaṇam | 
	  			
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणानि
					bhakṣaṇāni | 
	        
| Instrumental | 
					
					भक्षणेन
					bhakṣaṇena | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणैः
					bhakṣaṇaiḥ | 
	        
| Dativo | 
					
					भक्षणाय
					bhakṣaṇāya | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणेभ्यः
					bhakṣaṇebhyaḥ | 
	        
| Ablativo | 
					
					भक्षणात्
					bhakṣaṇāt | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणेभ्यः
					bhakṣaṇebhyaḥ | 
	        
| Genitivo | 
					
					भक्षणस्य
					bhakṣaṇasya | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणानाम्
					bhakṣaṇānām | 
	        
| Locativo | 
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणेषु
					bhakṣaṇeṣu |