| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षणीयः
					bhakṣaṇīyaḥ 
		  		 | 
	  			
					
					भक्षणीयौ
					bhakṣaṇīyau 
		  		 | 
	  			
					
					भक्षणीयाः
					bhakṣaṇīyāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षणीय
					bhakṣaṇīya 
		  		 | 
	  			
					
					भक्षणीयौ
					bhakṣaṇīyau 
		  		 | 
	  			
					
					भक्षणीयाः
					bhakṣaṇīyāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षणीयम्
					bhakṣaṇīyam 
		  		 | 
	  			
					
					भक्षणीयौ
					bhakṣaṇīyau 
		  		 | 
	  			
					
					भक्षणीयान्
					bhakṣaṇīyān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षणीयेन
					bhakṣaṇīyena 
		  		 | 
	  			
					
					भक्षणीयाभ्याम्
					bhakṣaṇīyābhyām 
		  		 | 
	  			
					
					भक्षणीयैः
					bhakṣaṇīyaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षणीयाय
					bhakṣaṇīyāya 
		  		 | 
	  			
					
					भक्षणीयाभ्याम्
					bhakṣaṇīyābhyām 
		  		 | 
	  			
					
					भक्षणीयेभ्यः
					bhakṣaṇīyebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षणीयात्
					bhakṣaṇīyāt 
		  		 | 
	  			
					
					भक्षणीयाभ्याम्
					bhakṣaṇīyābhyām 
		  		 | 
	  			
					
					भक्षणीयेभ्यः
					bhakṣaṇīyebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षणीयस्य
					bhakṣaṇīyasya 
		  		 | 
	  			
					
					भक्षणीययोः
					bhakṣaṇīyayoḥ 
		  		 | 
	  			
					
					भक्षणीयानाम्
					bhakṣaṇīyānām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षणीये
					bhakṣaṇīye 
		  		 | 
	  			
					
					भक्षणीययोः
					bhakṣaṇīyayoḥ 
		  		 | 
	  			
					
					भक्षणीयेषु
					bhakṣaṇīyeṣu 
		  		 |