| Singular | Dual | Plural |
Nominativo |
भक्षणीयः
bhakṣaṇīyaḥ
|
भक्षणीयौ
bhakṣaṇīyau
|
भक्षणीयाः
bhakṣaṇīyāḥ
|
Vocativo |
भक्षणीय
bhakṣaṇīya
|
भक्षणीयौ
bhakṣaṇīyau
|
भक्षणीयाः
bhakṣaṇīyāḥ
|
Acusativo |
भक्षणीयम्
bhakṣaṇīyam
|
भक्षणीयौ
bhakṣaṇīyau
|
भक्षणीयान्
bhakṣaṇīyān
|
Instrumental |
भक्षणीयेन
bhakṣaṇīyena
|
भक्षणीयाभ्याम्
bhakṣaṇīyābhyām
|
भक्षणीयैः
bhakṣaṇīyaiḥ
|
Dativo |
भक्षणीयाय
bhakṣaṇīyāya
|
भक्षणीयाभ्याम्
bhakṣaṇīyābhyām
|
भक्षणीयेभ्यः
bhakṣaṇīyebhyaḥ
|
Ablativo |
भक्षणीयात्
bhakṣaṇīyāt
|
भक्षणीयाभ्याम्
bhakṣaṇīyābhyām
|
भक्षणीयेभ्यः
bhakṣaṇīyebhyaḥ
|
Genitivo |
भक्षणीयस्य
bhakṣaṇīyasya
|
भक्षणीययोः
bhakṣaṇīyayoḥ
|
भक्षणीयानाम्
bhakṣaṇīyānām
|
Locativo |
भक्षणीये
bhakṣaṇīye
|
भक्षणीययोः
bhakṣaṇīyayoḥ
|
भक्षणीयेषु
bhakṣaṇīyeṣu
|