Sanskrit tools

Sanskrit declension


Declension of भक्षणीया bhakṣaṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षणीया bhakṣaṇīyā
भक्षणीये bhakṣaṇīye
भक्षणीयाः bhakṣaṇīyāḥ
Vocative भक्षणीये bhakṣaṇīye
भक्षणीये bhakṣaṇīye
भक्षणीयाः bhakṣaṇīyāḥ
Accusative भक्षणीयाम् bhakṣaṇīyām
भक्षणीये bhakṣaṇīye
भक्षणीयाः bhakṣaṇīyāḥ
Instrumental भक्षणीयया bhakṣaṇīyayā
भक्षणीयाभ्याम् bhakṣaṇīyābhyām
भक्षणीयाभिः bhakṣaṇīyābhiḥ
Dative भक्षणीयायै bhakṣaṇīyāyai
भक्षणीयाभ्याम् bhakṣaṇīyābhyām
भक्षणीयाभ्यः bhakṣaṇīyābhyaḥ
Ablative भक्षणीयायाः bhakṣaṇīyāyāḥ
भक्षणीयाभ्याम् bhakṣaṇīyābhyām
भक्षणीयाभ्यः bhakṣaṇīyābhyaḥ
Genitive भक्षणीयायाः bhakṣaṇīyāyāḥ
भक्षणीययोः bhakṣaṇīyayoḥ
भक्षणीयानाम् bhakṣaṇīyānām
Locative भक्षणीयायाम् bhakṣaṇīyāyām
भक्षणीययोः bhakṣaṇīyayoḥ
भक्षणीयासु bhakṣaṇīyāsu