| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षणीया
					bhakṣaṇīyā 
		  		 | 
	  			
					
					भक्षणीये
					bhakṣaṇīye 
		  		 | 
	  			
					
					भक्षणीयाः
					bhakṣaṇīyāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षणीये
					bhakṣaṇīye 
		  		 | 
	  			
					
					भक्षणीये
					bhakṣaṇīye 
		  		 | 
	  			
					
					भक्षणीयाः
					bhakṣaṇīyāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षणीयाम्
					bhakṣaṇīyām 
		  		 | 
	  			
					
					भक्षणीये
					bhakṣaṇīye 
		  		 | 
	  			
					
					भक्षणीयाः
					bhakṣaṇīyāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षणीयया
					bhakṣaṇīyayā 
		  		 | 
	  			
					
					भक्षणीयाभ्याम्
					bhakṣaṇīyābhyām 
		  		 | 
	  			
					
					भक्षणीयाभिः
					bhakṣaṇīyābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षणीयायै
					bhakṣaṇīyāyai 
		  		 | 
	  			
					
					भक्षणीयाभ्याम्
					bhakṣaṇīyābhyām 
		  		 | 
	  			
					
					भक्षणीयाभ्यः
					bhakṣaṇīyābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षणीयायाः
					bhakṣaṇīyāyāḥ 
		  		 | 
	  			
					
					भक्षणीयाभ्याम्
					bhakṣaṇīyābhyām 
		  		 | 
	  			
					
					भक्षणीयाभ्यः
					bhakṣaṇīyābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षणीयायाः
					bhakṣaṇīyāyāḥ 
		  		 | 
	  			
					
					भक्षणीययोः
					bhakṣaṇīyayoḥ 
		  		 | 
	  			
					
					भक्षणीयानाम्
					bhakṣaṇīyānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षणीयायाम्
					bhakṣaṇīyāyām 
		  		 | 
	  			
					
					भक्षणीययोः
					bhakṣaṇīyayoḥ 
		  		 | 
	  			
					
					भक्षणीयासु
					bhakṣaṇīyāsu 
		  		 |