| Singular | Dual | Plural |
Nominativo |
भक्षणीया
bhakṣaṇīyā
|
भक्षणीये
bhakṣaṇīye
|
भक्षणीयाः
bhakṣaṇīyāḥ
|
Vocativo |
भक्षणीये
bhakṣaṇīye
|
भक्षणीये
bhakṣaṇīye
|
भक्षणीयाः
bhakṣaṇīyāḥ
|
Acusativo |
भक्षणीयाम्
bhakṣaṇīyām
|
भक्षणीये
bhakṣaṇīye
|
भक्षणीयाः
bhakṣaṇīyāḥ
|
Instrumental |
भक्षणीयया
bhakṣaṇīyayā
|
भक्षणीयाभ्याम्
bhakṣaṇīyābhyām
|
भक्षणीयाभिः
bhakṣaṇīyābhiḥ
|
Dativo |
भक्षणीयायै
bhakṣaṇīyāyai
|
भक्षणीयाभ्याम्
bhakṣaṇīyābhyām
|
भक्षणीयाभ्यः
bhakṣaṇīyābhyaḥ
|
Ablativo |
भक्षणीयायाः
bhakṣaṇīyāyāḥ
|
भक्षणीयाभ्याम्
bhakṣaṇīyābhyām
|
भक्षणीयाभ्यः
bhakṣaṇīyābhyaḥ
|
Genitivo |
भक्षणीयायाः
bhakṣaṇīyāyāḥ
|
भक्षणीययोः
bhakṣaṇīyayoḥ
|
भक्षणीयानाम्
bhakṣaṇīyānām
|
Locativo |
भक्षणीयायाम्
bhakṣaṇīyāyām
|
भक्षणीययोः
bhakṣaṇīyayoḥ
|
भक्षणीयासु
bhakṣaṇīyāsu
|