Sanskrit tools

Sanskrit declension


Declension of भक्षयितृ bhakṣayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भक्षयिता bhakṣayitā
भक्षयितारौ bhakṣayitārau
भक्षयितारः bhakṣayitāraḥ
Vocative भक्षयितः bhakṣayitaḥ
भक्षयितारौ bhakṣayitārau
भक्षयितारः bhakṣayitāraḥ
Accusative भक्षयितारम् bhakṣayitāram
भक्षयितारौ bhakṣayitārau
भक्षयितॄन् bhakṣayitṝn
Instrumental भक्षयित्रा bhakṣayitrā
भक्षयितृभ्याम् bhakṣayitṛbhyām
भक्षयितृभिः bhakṣayitṛbhiḥ
Dative भक्षयित्रे bhakṣayitre
भक्षयितृभ्याम् bhakṣayitṛbhyām
भक्षयितृभ्यः bhakṣayitṛbhyaḥ
Ablative भक्षयितुः bhakṣayituḥ
भक्षयितृभ्याम् bhakṣayitṛbhyām
भक्षयितृभ्यः bhakṣayitṛbhyaḥ
Genitive भक्षयितुः bhakṣayituḥ
भक्षयित्रोः bhakṣayitroḥ
भक्षयितॄणाम् bhakṣayitṝṇām
Locative भक्षयितरि bhakṣayitari
भक्षयित्रोः bhakṣayitroḥ
भक्षयितृषु bhakṣayitṛṣu