| Singular | Dual | Plural |
Nominative |
भक्षयिता
bhakṣayitā
|
भक्षयितारौ
bhakṣayitārau
|
भक्षयितारः
bhakṣayitāraḥ
|
Vocative |
भक्षयितः
bhakṣayitaḥ
|
भक्षयितारौ
bhakṣayitārau
|
भक्षयितारः
bhakṣayitāraḥ
|
Accusative |
भक्षयितारम्
bhakṣayitāram
|
भक्षयितारौ
bhakṣayitārau
|
भक्षयितॄन्
bhakṣayitṝn
|
Instrumental |
भक्षयित्रा
bhakṣayitrā
|
भक्षयितृभ्याम्
bhakṣayitṛbhyām
|
भक्षयितृभिः
bhakṣayitṛbhiḥ
|
Dative |
भक्षयित्रे
bhakṣayitre
|
भक्षयितृभ्याम्
bhakṣayitṛbhyām
|
भक्षयितृभ्यः
bhakṣayitṛbhyaḥ
|
Ablative |
भक्षयितुः
bhakṣayituḥ
|
भक्षयितृभ्याम्
bhakṣayitṛbhyām
|
भक्षयितृभ्यः
bhakṣayitṛbhyaḥ
|
Genitive |
भक्षयितुः
bhakṣayituḥ
|
भक्षयित्रोः
bhakṣayitroḥ
|
भक्षयितॄणाम्
bhakṣayitṝṇām
|
Locative |
भक्षयितरि
bhakṣayitari
|
भक्षयित्रोः
bhakṣayitroḥ
|
भक्षयितृषु
bhakṣayitṛṣu
|