| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षयिता
					bhakṣayitā 
		  		 | 
	  			
					
					भक्षयितारौ
					bhakṣayitārau 
		  		 | 
	  			
					
					भक्षयितारः
					bhakṣayitāraḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षयितः
					bhakṣayitaḥ 
		  		 | 
	  			
					
					भक्षयितारौ
					bhakṣayitārau 
		  		 | 
	  			
					
					भक्षयितारः
					bhakṣayitāraḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षयितारम्
					bhakṣayitāram 
		  		 | 
	  			
					
					भक्षयितारौ
					bhakṣayitārau 
		  		 | 
	  			
					
					भक्षयितॄन्
					bhakṣayitṝn 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षयित्रा
					bhakṣayitrā 
		  		 | 
	  			
					
					भक्षयितृभ्याम्
					bhakṣayitṛbhyām 
		  		 | 
	  			
					
					भक्षयितृभिः
					bhakṣayitṛbhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षयित्रे
					bhakṣayitre 
		  		 | 
	  			
					
					भक्षयितृभ्याम्
					bhakṣayitṛbhyām 
		  		 | 
	  			
					
					भक्षयितृभ्यः
					bhakṣayitṛbhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षयितुः
					bhakṣayituḥ 
		  		 | 
	  			
					
					भक्षयितृभ्याम्
					bhakṣayitṛbhyām 
		  		 | 
	  			
					
					भक्षयितृभ्यः
					bhakṣayitṛbhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षयितुः
					bhakṣayituḥ 
		  		 | 
	  			
					
					भक्षयित्रोः
					bhakṣayitroḥ 
		  		 | 
	  			
					
					भक्षयितॄणाम्
					bhakṣayitṝṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षयितरि
					bhakṣayitari 
		  		 | 
	  			
					
					भक्षयित्रोः
					bhakṣayitroḥ 
		  		 | 
	  			
					
					भक्षयितृषु
					bhakṣayitṛṣu 
		  		 |