| Singular | Dual | Plural |
| Nominativo |
भक्षयिता
bhakṣayitā
|
भक्षयितारौ
bhakṣayitārau
|
भक्षयितारः
bhakṣayitāraḥ
|
| Vocativo |
भक्षयितः
bhakṣayitaḥ
|
भक्षयितारौ
bhakṣayitārau
|
भक्षयितारः
bhakṣayitāraḥ
|
| Acusativo |
भक्षयितारम्
bhakṣayitāram
|
भक्षयितारौ
bhakṣayitārau
|
भक्षयितॄन्
bhakṣayitṝn
|
| Instrumental |
भक्षयित्रा
bhakṣayitrā
|
भक्षयितृभ्याम्
bhakṣayitṛbhyām
|
भक्षयितृभिः
bhakṣayitṛbhiḥ
|
| Dativo |
भक्षयित्रे
bhakṣayitre
|
भक्षयितृभ्याम्
bhakṣayitṛbhyām
|
भक्षयितृभ्यः
bhakṣayitṛbhyaḥ
|
| Ablativo |
भक्षयितुः
bhakṣayituḥ
|
भक्षयितृभ्याम्
bhakṣayitṛbhyām
|
भक्षयितृभ्यः
bhakṣayitṛbhyaḥ
|
| Genitivo |
भक्षयितुः
bhakṣayituḥ
|
भक्षयित्रोः
bhakṣayitroḥ
|
भक्षयितॄणाम्
bhakṣayitṝṇām
|
| Locativo |
भक्षयितरि
bhakṣayitari
|
भक्षयित्रोः
bhakṣayitroḥ
|
भक्षयितृषु
bhakṣayitṛṣu
|