Singular | Dual | Plural | |
Nominative |
भक्षिता
bhakṣitā |
भक्षिते
bhakṣite |
भक्षिताः
bhakṣitāḥ |
Vocative |
भक्षिते
bhakṣite |
भक्षिते
bhakṣite |
भक्षिताः
bhakṣitāḥ |
Accusative |
भक्षिताम्
bhakṣitām |
भक्षिते
bhakṣite |
भक्षिताः
bhakṣitāḥ |
Instrumental |
भक्षितया
bhakṣitayā |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षिताभिः
bhakṣitābhiḥ |
Dative |
भक्षितायै
bhakṣitāyai |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षिताभ्यः
bhakṣitābhyaḥ |
Ablative |
भक्षितायाः
bhakṣitāyāḥ |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षिताभ्यः
bhakṣitābhyaḥ |
Genitive |
भक्षितायाः
bhakṣitāyāḥ |
भक्षितयोः
bhakṣitayoḥ |
भक्षितानाम्
bhakṣitānām |
Locative |
भक्षितायाम्
bhakṣitāyām |
भक्षितयोः
bhakṣitayoḥ |
भक्षितासु
bhakṣitāsu |