Sanskrit tools

Sanskrit declension


Declension of भक्षिता bhakṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षिता bhakṣitā
भक्षिते bhakṣite
भक्षिताः bhakṣitāḥ
Vocative भक्षिते bhakṣite
भक्षिते bhakṣite
भक्षिताः bhakṣitāḥ
Accusative भक्षिताम् bhakṣitām
भक्षिते bhakṣite
भक्षिताः bhakṣitāḥ
Instrumental भक्षितया bhakṣitayā
भक्षिताभ्याम् bhakṣitābhyām
भक्षिताभिः bhakṣitābhiḥ
Dative भक्षितायै bhakṣitāyai
भक्षिताभ्याम् bhakṣitābhyām
भक्षिताभ्यः bhakṣitābhyaḥ
Ablative भक्षितायाः bhakṣitāyāḥ
भक्षिताभ्याम् bhakṣitābhyām
भक्षिताभ्यः bhakṣitābhyaḥ
Genitive भक्षितायाः bhakṣitāyāḥ
भक्षितयोः bhakṣitayoḥ
भक्षितानाम् bhakṣitānām
Locative भक्षितायाम् bhakṣitāyām
भक्षितयोः bhakṣitayoḥ
भक्षितासु bhakṣitāsu