| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षिता
					bhakṣitā 
		  		 | 
	  			
					
					भक्षिते
					bhakṣite 
		  		 | 
	  			
					
					भक्षिताः
					bhakṣitāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षिते
					bhakṣite 
		  		 | 
	  			
					
					भक्षिते
					bhakṣite 
		  		 | 
	  			
					
					भक्षिताः
					bhakṣitāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षिताम्
					bhakṣitām 
		  		 | 
	  			
					
					भक्षिते
					bhakṣite 
		  		 | 
	  			
					
					भक्षिताः
					bhakṣitāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षितया
					bhakṣitayā 
		  		 | 
	  			
					
					भक्षिताभ्याम्
					bhakṣitābhyām 
		  		 | 
	  			
					
					भक्षिताभिः
					bhakṣitābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षितायै
					bhakṣitāyai 
		  		 | 
	  			
					
					भक्षिताभ्याम्
					bhakṣitābhyām 
		  		 | 
	  			
					
					भक्षिताभ्यः
					bhakṣitābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षितायाः
					bhakṣitāyāḥ 
		  		 | 
	  			
					
					भक्षिताभ्याम्
					bhakṣitābhyām 
		  		 | 
	  			
					
					भक्षिताभ्यः
					bhakṣitābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षितायाः
					bhakṣitāyāḥ 
		  		 | 
	  			
					
					भक्षितयोः
					bhakṣitayoḥ 
		  		 | 
	  			
					
					भक्षितानाम्
					bhakṣitānām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षितायाम्
					bhakṣitāyām 
		  		 | 
	  			
					
					भक्षितयोः
					bhakṣitayoḥ 
		  		 | 
	  			
					
					भक्षितासु
					bhakṣitāsu 
		  		 |