Singular | Dual | Plural | |
Nominativo |
भक्षिता
bhakṣitā |
भक्षिते
bhakṣite |
भक्षिताः
bhakṣitāḥ |
Vocativo |
भक्षिते
bhakṣite |
भक्षिते
bhakṣite |
भक्षिताः
bhakṣitāḥ |
Acusativo |
भक्षिताम्
bhakṣitām |
भक्षिते
bhakṣite |
भक्षिताः
bhakṣitāḥ |
Instrumental |
भक्षितया
bhakṣitayā |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षिताभिः
bhakṣitābhiḥ |
Dativo |
भक्षितायै
bhakṣitāyai |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षिताभ्यः
bhakṣitābhyaḥ |
Ablativo |
भक्षितायाः
bhakṣitāyāḥ |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षिताभ्यः
bhakṣitābhyaḥ |
Genitivo |
भक्षितायाः
bhakṣitāyāḥ |
भक्षितयोः
bhakṣitayoḥ |
भक्षितानाम्
bhakṣitānām |
Locativo |
भक्षितायाम्
bhakṣitāyām |
भक्षितयोः
bhakṣitayoḥ |
भक्षितासु
bhakṣitāsu |