Sanskrit tools

Sanskrit declension


Declension of भक्षित bhakṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षितम् bhakṣitam
भक्षिते bhakṣite
भक्षितानि bhakṣitāni
Vocative भक्षित bhakṣita
भक्षिते bhakṣite
भक्षितानि bhakṣitāni
Accusative भक्षितम् bhakṣitam
भक्षिते bhakṣite
भक्षितानि bhakṣitāni
Instrumental भक्षितेन bhakṣitena
भक्षिताभ्याम् bhakṣitābhyām
भक्षितैः bhakṣitaiḥ
Dative भक्षिताय bhakṣitāya
भक्षिताभ्याम् bhakṣitābhyām
भक्षितेभ्यः bhakṣitebhyaḥ
Ablative भक्षितात् bhakṣitāt
भक्षिताभ्याम् bhakṣitābhyām
भक्षितेभ्यः bhakṣitebhyaḥ
Genitive भक्षितस्य bhakṣitasya
भक्षितयोः bhakṣitayoḥ
भक्षितानाम् bhakṣitānām
Locative भक्षिते bhakṣite
भक्षितयोः bhakṣitayoḥ
भक्षितेषु bhakṣiteṣu