| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षितम्
					bhakṣitam | 
	  			
					
					भक्षिते
					bhakṣite | 
	  			
					
					भक्षितानि
					bhakṣitāni | 
	        
| Vocativo | 
					
					भक्षित
					bhakṣita | 
	  			
					
					भक्षिते
					bhakṣite | 
	  			
					
					भक्षितानि
					bhakṣitāni | 
	        
| Acusativo | 
					
					भक्षितम्
					bhakṣitam | 
	  			
					
					भक्षिते
					bhakṣite | 
	  			
					
					भक्षितानि
					bhakṣitāni | 
	        
| Instrumental | 
					
					भक्षितेन
					bhakṣitena | 
	  			
					
					भक्षिताभ्याम्
					bhakṣitābhyām | 
	  			
					
					भक्षितैः
					bhakṣitaiḥ | 
	        
| Dativo | 
					
					भक्षिताय
					bhakṣitāya | 
	  			
					
					भक्षिताभ्याम्
					bhakṣitābhyām | 
	  			
					
					भक्षितेभ्यः
					bhakṣitebhyaḥ | 
	        
| Ablativo | 
					
					भक्षितात्
					bhakṣitāt | 
	  			
					
					भक्षिताभ्याम्
					bhakṣitābhyām | 
	  			
					
					भक्षितेभ्यः
					bhakṣitebhyaḥ | 
	        
| Genitivo | 
					
					भक्षितस्य
					bhakṣitasya | 
	  			
					
					भक्षितयोः
					bhakṣitayoḥ | 
	  			
					
					भक्षितानाम्
					bhakṣitānām | 
	        
| Locativo | 
					
					भक्षिते
					bhakṣite | 
	  			
					
					भक्षितयोः
					bhakṣitayoḥ | 
	  			
					
					भक्षितेषु
					bhakṣiteṣu |