Sanskrit tools

Sanskrit declension


Declension of भक्षितशेषाहार bhakṣitaśeṣāhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षितशेषाहारः bhakṣitaśeṣāhāraḥ
भक्षितशेषाहारौ bhakṣitaśeṣāhārau
भक्षितशेषाहाराः bhakṣitaśeṣāhārāḥ
Vocative भक्षितशेषाहार bhakṣitaśeṣāhāra
भक्षितशेषाहारौ bhakṣitaśeṣāhārau
भक्षितशेषाहाराः bhakṣitaśeṣāhārāḥ
Accusative भक्षितशेषाहारम् bhakṣitaśeṣāhāram
भक्षितशेषाहारौ bhakṣitaśeṣāhārau
भक्षितशेषाहारान् bhakṣitaśeṣāhārān
Instrumental भक्षितशेषाहारेण bhakṣitaśeṣāhāreṇa
भक्षितशेषाहाराभ्याम् bhakṣitaśeṣāhārābhyām
भक्षितशेषाहारैः bhakṣitaśeṣāhāraiḥ
Dative भक्षितशेषाहाराय bhakṣitaśeṣāhārāya
भक्षितशेषाहाराभ्याम् bhakṣitaśeṣāhārābhyām
भक्षितशेषाहारेभ्यः bhakṣitaśeṣāhārebhyaḥ
Ablative भक्षितशेषाहारात् bhakṣitaśeṣāhārāt
भक्षितशेषाहाराभ्याम् bhakṣitaśeṣāhārābhyām
भक्षितशेषाहारेभ्यः bhakṣitaśeṣāhārebhyaḥ
Genitive भक्षितशेषाहारस्य bhakṣitaśeṣāhārasya
भक्षितशेषाहारयोः bhakṣitaśeṣāhārayoḥ
भक्षितशेषाहाराणाम् bhakṣitaśeṣāhārāṇām
Locative भक्षितशेषाहारे bhakṣitaśeṣāhāre
भक्षितशेषाहारयोः bhakṣitaśeṣāhārayoḥ
भक्षितशेषाहारेषु bhakṣitaśeṣāhāreṣu