| Singular | Dual | Plural |
Nominative |
भक्षितशेषाहारः
bhakṣitaśeṣāhāraḥ
|
भक्षितशेषाहारौ
bhakṣitaśeṣāhārau
|
भक्षितशेषाहाराः
bhakṣitaśeṣāhārāḥ
|
Vocative |
भक्षितशेषाहार
bhakṣitaśeṣāhāra
|
भक्षितशेषाहारौ
bhakṣitaśeṣāhārau
|
भक्षितशेषाहाराः
bhakṣitaśeṣāhārāḥ
|
Accusative |
भक्षितशेषाहारम्
bhakṣitaśeṣāhāram
|
भक्षितशेषाहारौ
bhakṣitaśeṣāhārau
|
भक्षितशेषाहारान्
bhakṣitaśeṣāhārān
|
Instrumental |
भक्षितशेषाहारेण
bhakṣitaśeṣāhāreṇa
|
भक्षितशेषाहाराभ्याम्
bhakṣitaśeṣāhārābhyām
|
भक्षितशेषाहारैः
bhakṣitaśeṣāhāraiḥ
|
Dative |
भक्षितशेषाहाराय
bhakṣitaśeṣāhārāya
|
भक्षितशेषाहाराभ्याम्
bhakṣitaśeṣāhārābhyām
|
भक्षितशेषाहारेभ्यः
bhakṣitaśeṣāhārebhyaḥ
|
Ablative |
भक्षितशेषाहारात्
bhakṣitaśeṣāhārāt
|
भक्षितशेषाहाराभ्याम्
bhakṣitaśeṣāhārābhyām
|
भक्षितशेषाहारेभ्यः
bhakṣitaśeṣāhārebhyaḥ
|
Genitive |
भक्षितशेषाहारस्य
bhakṣitaśeṣāhārasya
|
भक्षितशेषाहारयोः
bhakṣitaśeṣāhārayoḥ
|
भक्षितशेषाहाराणाम्
bhakṣitaśeṣāhārāṇām
|
Locative |
भक्षितशेषाहारे
bhakṣitaśeṣāhāre
|
भक्षितशेषाहारयोः
bhakṣitaśeṣāhārayoḥ
|
भक्षितशेषाहारेषु
bhakṣitaśeṣāhāreṣu
|