| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षितशेषाहारः
					bhakṣitaśeṣāhāraḥ 
		  		 | 
	  			
					
					भक्षितशेषाहारौ
					bhakṣitaśeṣāhārau 
		  		 | 
	  			
					
					भक्षितशेषाहाराः
					bhakṣitaśeṣāhārāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षितशेषाहार
					bhakṣitaśeṣāhāra 
		  		 | 
	  			
					
					भक्षितशेषाहारौ
					bhakṣitaśeṣāhārau 
		  		 | 
	  			
					
					भक्षितशेषाहाराः
					bhakṣitaśeṣāhārāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षितशेषाहारम्
					bhakṣitaśeṣāhāram 
		  		 | 
	  			
					
					भक्षितशेषाहारौ
					bhakṣitaśeṣāhārau 
		  		 | 
	  			
					
					भक्षितशेषाहारान्
					bhakṣitaśeṣāhārān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षितशेषाहारेण
					bhakṣitaśeṣāhāreṇa 
		  		 | 
	  			
					
					भक्षितशेषाहाराभ्याम्
					bhakṣitaśeṣāhārābhyām 
		  		 | 
	  			
					
					भक्षितशेषाहारैः
					bhakṣitaśeṣāhāraiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षितशेषाहाराय
					bhakṣitaśeṣāhārāya 
		  		 | 
	  			
					
					भक्षितशेषाहाराभ्याम्
					bhakṣitaśeṣāhārābhyām 
		  		 | 
	  			
					
					भक्षितशेषाहारेभ्यः
					bhakṣitaśeṣāhārebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षितशेषाहारात्
					bhakṣitaśeṣāhārāt 
		  		 | 
	  			
					
					भक्षितशेषाहाराभ्याम्
					bhakṣitaśeṣāhārābhyām 
		  		 | 
	  			
					
					भक्षितशेषाहारेभ्यः
					bhakṣitaśeṣāhārebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षितशेषाहारस्य
					bhakṣitaśeṣāhārasya 
		  		 | 
	  			
					
					भक्षितशेषाहारयोः
					bhakṣitaśeṣāhārayoḥ 
		  		 | 
	  			
					
					भक्षितशेषाहाराणाम्
					bhakṣitaśeṣāhārāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षितशेषाहारे
					bhakṣitaśeṣāhāre 
		  		 | 
	  			
					
					भक्षितशेषाहारयोः
					bhakṣitaśeṣāhārayoḥ 
		  		 | 
	  			
					
					भक्षितशेषाहारेषु
					bhakṣitaśeṣāhāreṣu 
		  		 |