Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षितशेषाहार bhakṣitaśeṣāhāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षितशेषाहारः bhakṣitaśeṣāhāraḥ
भक्षितशेषाहारौ bhakṣitaśeṣāhārau
भक्षितशेषाहाराः bhakṣitaśeṣāhārāḥ
Vocativo भक्षितशेषाहार bhakṣitaśeṣāhāra
भक्षितशेषाहारौ bhakṣitaśeṣāhārau
भक्षितशेषाहाराः bhakṣitaśeṣāhārāḥ
Acusativo भक्षितशेषाहारम् bhakṣitaśeṣāhāram
भक्षितशेषाहारौ bhakṣitaśeṣāhārau
भक्षितशेषाहारान् bhakṣitaśeṣāhārān
Instrumental भक्षितशेषाहारेण bhakṣitaśeṣāhāreṇa
भक्षितशेषाहाराभ्याम् bhakṣitaśeṣāhārābhyām
भक्षितशेषाहारैः bhakṣitaśeṣāhāraiḥ
Dativo भक्षितशेषाहाराय bhakṣitaśeṣāhārāya
भक्षितशेषाहाराभ्याम् bhakṣitaśeṣāhārābhyām
भक्षितशेषाहारेभ्यः bhakṣitaśeṣāhārebhyaḥ
Ablativo भक्षितशेषाहारात् bhakṣitaśeṣāhārāt
भक्षितशेषाहाराभ्याम् bhakṣitaśeṣāhārābhyām
भक्षितशेषाहारेभ्यः bhakṣitaśeṣāhārebhyaḥ
Genitivo भक्षितशेषाहारस्य bhakṣitaśeṣāhārasya
भक्षितशेषाहारयोः bhakṣitaśeṣāhārayoḥ
भक्षितशेषाहाराणाम् bhakṣitaśeṣāhārāṇām
Locativo भक्षितशेषाहारे bhakṣitaśeṣāhāre
भक्षितशेषाहारयोः bhakṣitaśeṣāhārayoḥ
भक्षितशेषाहारेषु bhakṣitaśeṣāhāreṣu