Singular | Dual | Plural | |
Nominative |
भक्षी
bhakṣī |
भक्षिणौ
bhakṣiṇau |
भक्षिणः
bhakṣiṇaḥ |
Vocative |
भक्षिन्
bhakṣin |
भक्षिणौ
bhakṣiṇau |
भक्षिणः
bhakṣiṇaḥ |
Accusative |
भक्षिणम्
bhakṣiṇam |
भक्षिणौ
bhakṣiṇau |
भक्षिणः
bhakṣiṇaḥ |
Instrumental |
भक्षिणा
bhakṣiṇā |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभिः
bhakṣibhiḥ |
Dative |
भक्षिणे
bhakṣiṇe |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभ्यः
bhakṣibhyaḥ |
Ablative |
भक्षिणः
bhakṣiṇaḥ |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभ्यः
bhakṣibhyaḥ |
Genitive |
भक्षिणः
bhakṣiṇaḥ |
भक्षिणोः
bhakṣiṇoḥ |
भक्षिणम्
bhakṣiṇam |
Locative |
भक्षिणि
bhakṣiṇi |
भक्षिणोः
bhakṣiṇoḥ |
भक्षिषु
bhakṣiṣu |