| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षी
					bhakṣī | 
	  			
					
					भक्षिणौ
					bhakṣiṇau | 
	  			
					
					भक्षिणः
					bhakṣiṇaḥ | 
	        
| Vocative | 
					
					भक्षिन्
					bhakṣin | 
	  			
					
					भक्षिणौ
					bhakṣiṇau | 
	  			
					
					भक्षिणः
					bhakṣiṇaḥ | 
	        
| Accusative | 
					
					भक्षिणम्
					bhakṣiṇam | 
	  			
					
					भक्षिणौ
					bhakṣiṇau | 
	  			
					
					भक्षिणः
					bhakṣiṇaḥ | 
	        
| Instrumental | 
					
					भक्षिणा
					bhakṣiṇā | 
	  			
					
					भक्षिभ्याम्
					bhakṣibhyām | 
	  			
					
					भक्षिभिः
					bhakṣibhiḥ | 
	        
| Dative | 
					
					भक्षिणे
					bhakṣiṇe | 
	  			
					
					भक्षिभ्याम्
					bhakṣibhyām | 
	  			
					
					भक्षिभ्यः
					bhakṣibhyaḥ | 
	        
| Ablative | 
					
					भक्षिणः
					bhakṣiṇaḥ | 
	  			
					
					भक्षिभ्याम्
					bhakṣibhyām | 
	  			
					
					भक्षिभ्यः
					bhakṣibhyaḥ | 
	        
| Genitive | 
					
					भक्षिणः
					bhakṣiṇaḥ | 
	  			
					
					भक्षिणोः
					bhakṣiṇoḥ | 
	  			
					
					भक्षिणम्
					bhakṣiṇam | 
	        
| Locative | 
					
					भक्षिणि
					bhakṣiṇi | 
	  			
					
					भक्षिणोः
					bhakṣiṇoḥ | 
	  			
					
					भक्षिषु
					bhakṣiṣu |