Sanskrit tools

Sanskrit declension


Declension of भक्षिन् bhakṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भक्षी bhakṣī
भक्षिणौ bhakṣiṇau
भक्षिणः bhakṣiṇaḥ
Vocative भक्षिन् bhakṣin
भक्षिणौ bhakṣiṇau
भक्षिणः bhakṣiṇaḥ
Accusative भक्षिणम् bhakṣiṇam
भक्षिणौ bhakṣiṇau
भक्षिणः bhakṣiṇaḥ
Instrumental भक्षिणा bhakṣiṇā
भक्षिभ्याम् bhakṣibhyām
भक्षिभिः bhakṣibhiḥ
Dative भक्षिणे bhakṣiṇe
भक्षिभ्याम् bhakṣibhyām
भक्षिभ्यः bhakṣibhyaḥ
Ablative भक्षिणः bhakṣiṇaḥ
भक्षिभ्याम् bhakṣibhyām
भक्षिभ्यः bhakṣibhyaḥ
Genitive भक्षिणः bhakṣiṇaḥ
भक्षिणोः bhakṣiṇoḥ
भक्षिणम् bhakṣiṇam
Locative भक्षिणि bhakṣiṇi
भक्षिणोः bhakṣiṇoḥ
भक्षिषु bhakṣiṣu