Singular | Dual | Plural | |
Nominativo |
भक्षी
bhakṣī |
भक्षिणौ
bhakṣiṇau |
भक्षिणः
bhakṣiṇaḥ |
Vocativo |
भक्षिन्
bhakṣin |
भक्षिणौ
bhakṣiṇau |
भक्षिणः
bhakṣiṇaḥ |
Acusativo |
भक्षिणम्
bhakṣiṇam |
भक्षिणौ
bhakṣiṇau |
भक्षिणः
bhakṣiṇaḥ |
Instrumental |
भक्षिणा
bhakṣiṇā |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभिः
bhakṣibhiḥ |
Dativo |
भक्षिणे
bhakṣiṇe |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभ्यः
bhakṣibhyaḥ |
Ablativo |
भक्षिणः
bhakṣiṇaḥ |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभ्यः
bhakṣibhyaḥ |
Genitivo |
भक्षिणः
bhakṣiṇaḥ |
भक्षिणोः
bhakṣiṇoḥ |
भक्षिणम्
bhakṣiṇam |
Locativo |
भक्षिणि
bhakṣiṇi |
भक्षिणोः
bhakṣiṇoḥ |
भक्षिषु
bhakṣiṣu |