| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षिणी
					bhakṣiṇī 
		  		 | 
	  			
					
					भक्षिण्यौ
					bhakṣiṇyau 
		  		 | 
	  			
					
					भक्षिण्यः
					bhakṣiṇyaḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षिणि
					bhakṣiṇi 
		  		 | 
	  			
					
					भक्षिण्यौ
					bhakṣiṇyau 
		  		 | 
	  			
					
					भक्षिण्यः
					bhakṣiṇyaḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षिणीम्
					bhakṣiṇīm 
		  		 | 
	  			
					
					भक्षिण्यौ
					bhakṣiṇyau 
		  		 | 
	  			
					
					भक्षिणीः
					bhakṣiṇīḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षिण्या
					bhakṣiṇyā 
		  		 | 
	  			
					
					भक्षिणीभ्याम्
					bhakṣiṇībhyām 
		  		 | 
	  			
					
					भक्षिणीभिः
					bhakṣiṇībhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षिण्यै
					bhakṣiṇyai 
		  		 | 
	  			
					
					भक्षिणीभ्याम्
					bhakṣiṇībhyām 
		  		 | 
	  			
					
					भक्षिणीभ्यः
					bhakṣiṇībhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षिण्याः
					bhakṣiṇyāḥ 
		  		 | 
	  			
					
					भक्षिणीभ्याम्
					bhakṣiṇībhyām 
		  		 | 
	  			
					
					भक्षिणीभ्यः
					bhakṣiṇībhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षिण्याः
					bhakṣiṇyāḥ 
		  		 | 
	  			
					
					भक्षिण्योः
					bhakṣiṇyoḥ 
		  		 | 
	  			
					
					भक्षिणीनाम्
					bhakṣiṇīnām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षिण्याम्
					bhakṣiṇyām 
		  		 | 
	  			
					
					भक्षिण्योः
					bhakṣiṇyoḥ 
		  		 | 
	  			
					
					भक्षिणीषु
					bhakṣiṇīṣu 
		  		 |