| Singular | Dual | Plural |
Nominative |
भक्षिणी
bhakṣiṇī
|
भक्षिण्यौ
bhakṣiṇyau
|
भक्षिण्यः
bhakṣiṇyaḥ
|
Vocative |
भक्षिणि
bhakṣiṇi
|
भक्षिण्यौ
bhakṣiṇyau
|
भक्षिण्यः
bhakṣiṇyaḥ
|
Accusative |
भक्षिणीम्
bhakṣiṇīm
|
भक्षिण्यौ
bhakṣiṇyau
|
भक्षिणीः
bhakṣiṇīḥ
|
Instrumental |
भक्षिण्या
bhakṣiṇyā
|
भक्षिणीभ्याम्
bhakṣiṇībhyām
|
भक्षिणीभिः
bhakṣiṇībhiḥ
|
Dative |
भक्षिण्यै
bhakṣiṇyai
|
भक्षिणीभ्याम्
bhakṣiṇībhyām
|
भक्षिणीभ्यः
bhakṣiṇībhyaḥ
|
Ablative |
भक्षिण्याः
bhakṣiṇyāḥ
|
भक्षिणीभ्याम्
bhakṣiṇībhyām
|
भक्षिणीभ्यः
bhakṣiṇībhyaḥ
|
Genitive |
भक्षिण्याः
bhakṣiṇyāḥ
|
भक्षिण्योः
bhakṣiṇyoḥ
|
भक्षिणीनाम्
bhakṣiṇīnām
|
Locative |
भक्षिण्याम्
bhakṣiṇyām
|
भक्षिण्योः
bhakṣiṇyoḥ
|
भक्षिणीषु
bhakṣiṇīṣu
|