Singular | Dual | Plural | |
Nominative |
भक्षि
bhakṣi |
भक्षिणी
bhakṣiṇī |
भक्षीणि
bhakṣīṇi |
Vocative |
भक्षि
bhakṣi भक्षिन् bhakṣin |
भक्षिणी
bhakṣiṇī |
भक्षीणि
bhakṣīṇi |
Accusative |
भक्षि
bhakṣi |
भक्षिणी
bhakṣiṇī |
भक्षीणि
bhakṣīṇi |
Instrumental |
भक्षिणा
bhakṣiṇā |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभिः
bhakṣibhiḥ |
Dative |
भक्षिणे
bhakṣiṇe |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभ्यः
bhakṣibhyaḥ |
Ablative |
भक्षिणः
bhakṣiṇaḥ |
भक्षिभ्याम्
bhakṣibhyām |
भक्षिभ्यः
bhakṣibhyaḥ |
Genitive |
भक्षिणः
bhakṣiṇaḥ |
भक्षिणोः
bhakṣiṇoḥ |
भक्षिणम्
bhakṣiṇam |
Locative |
भक्षिणि
bhakṣiṇi |
भक्षिणोः
bhakṣiṇoḥ |
भक्षिषु
bhakṣiṣu |