Sanskrit tools

Sanskrit declension


Declension of भक्षिन् bhakṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भक्षि bhakṣi
भक्षिणी bhakṣiṇī
भक्षीणि bhakṣīṇi
Vocative भक्षि bhakṣi
भक्षिन् bhakṣin
भक्षिणी bhakṣiṇī
भक्षीणि bhakṣīṇi
Accusative भक्षि bhakṣi
भक्षिणी bhakṣiṇī
भक्षीणि bhakṣīṇi
Instrumental भक्षिणा bhakṣiṇā
भक्षिभ्याम् bhakṣibhyām
भक्षिभिः bhakṣibhiḥ
Dative भक्षिणे bhakṣiṇe
भक्षिभ्याम् bhakṣibhyām
भक्षिभ्यः bhakṣibhyaḥ
Ablative भक्षिणः bhakṣiṇaḥ
भक्षिभ्याम् bhakṣibhyām
भक्षिभ्यः bhakṣibhyaḥ
Genitive भक्षिणः bhakṣiṇaḥ
भक्षिणोः bhakṣiṇoḥ
भक्षिणम् bhakṣiṇam
Locative भक्षिणि bhakṣiṇi
भक्षिणोः bhakṣiṇoḥ
भक्षिषु bhakṣiṣu