| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षि
					bhakṣi | 
	  			
					
					भक्षिणी
					bhakṣiṇī | 
	  			
					
					भक्षीणि
					bhakṣīṇi | 
	        
| Vocativo | 
					
					भक्षि
					bhakṣi भक्षिन् bhakṣin  | 
	  			
					
					भक्षिणी
					bhakṣiṇī | 
	  			
					
					भक्षीणि
					bhakṣīṇi | 
	        
| Acusativo | 
					
					भक्षि
					bhakṣi | 
	  			
					
					भक्षिणी
					bhakṣiṇī | 
	  			
					
					भक्षीणि
					bhakṣīṇi | 
	        
| Instrumental | 
					
					भक्षिणा
					bhakṣiṇā | 
	  			
					
					भक्षिभ्याम्
					bhakṣibhyām | 
	  			
					
					भक्षिभिः
					bhakṣibhiḥ | 
	        
| Dativo | 
					
					भक्षिणे
					bhakṣiṇe | 
	  			
					
					भक्षिभ्याम्
					bhakṣibhyām | 
	  			
					
					भक्षिभ्यः
					bhakṣibhyaḥ | 
	        
| Ablativo | 
					
					भक्षिणः
					bhakṣiṇaḥ | 
	  			
					
					भक्षिभ्याम्
					bhakṣibhyām | 
	  			
					
					भक्षिभ्यः
					bhakṣibhyaḥ | 
	        
| Genitivo | 
					
					भक्षिणः
					bhakṣiṇaḥ | 
	  			
					
					भक्षिणोः
					bhakṣiṇoḥ | 
	  			
					
					भक्षिणम्
					bhakṣiṇam | 
	        
| Locativo | 
					
					भक्षिणि
					bhakṣiṇi | 
	  			
					
					भक्षिणोः
					bhakṣiṇoḥ | 
	  			
					
					भक्षिषु
					bhakṣiṣu |