Sanskrit tools

Sanskrit declension


Declension of भक्षिवा bhakṣivā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षिवा bhakṣivā
भक्षिवे bhakṣive
भक्षिवाः bhakṣivāḥ
Vocative भक्षिवे bhakṣive
भक्षिवे bhakṣive
भक्षिवाः bhakṣivāḥ
Accusative भक्षिवाम् bhakṣivām
भक्षिवे bhakṣive
भक्षिवाः bhakṣivāḥ
Instrumental भक्षिवया bhakṣivayā
भक्षिवाभ्याम् bhakṣivābhyām
भक्षिवाभिः bhakṣivābhiḥ
Dative भक्षिवायै bhakṣivāyai
भक्षिवाभ्याम् bhakṣivābhyām
भक्षिवाभ्यः bhakṣivābhyaḥ
Ablative भक्षिवायाः bhakṣivāyāḥ
भक्षिवाभ्याम् bhakṣivābhyām
भक्षिवाभ्यः bhakṣivābhyaḥ
Genitive भक्षिवायाः bhakṣivāyāḥ
भक्षिवयोः bhakṣivayoḥ
भक्षिवाणाम् bhakṣivāṇām
Locative भक्षिवायाम् bhakṣivāyām
भक्षिवयोः bhakṣivayoḥ
भक्षिवासु bhakṣivāsu