Singular | Dual | Plural | |
Nominative |
भक्षिवा
bhakṣivā |
भक्षिवे
bhakṣive |
भक्षिवाः
bhakṣivāḥ |
Vocative |
भक्षिवे
bhakṣive |
भक्षिवे
bhakṣive |
भक्षिवाः
bhakṣivāḥ |
Accusative |
भक्षिवाम्
bhakṣivām |
भक्षिवे
bhakṣive |
भक्षिवाः
bhakṣivāḥ |
Instrumental |
भक्षिवया
bhakṣivayā |
भक्षिवाभ्याम्
bhakṣivābhyām |
भक्षिवाभिः
bhakṣivābhiḥ |
Dative |
भक्षिवायै
bhakṣivāyai |
भक्षिवाभ्याम्
bhakṣivābhyām |
भक्षिवाभ्यः
bhakṣivābhyaḥ |
Ablative |
भक्षिवायाः
bhakṣivāyāḥ |
भक्षिवाभ्याम्
bhakṣivābhyām |
भक्षिवाभ्यः
bhakṣivābhyaḥ |
Genitive |
भक्षिवायाः
bhakṣivāyāḥ |
भक्षिवयोः
bhakṣivayoḥ |
भक्षिवाणाम्
bhakṣivāṇām |
Locative |
भक्षिवायाम्
bhakṣivāyām |
भक्षिवयोः
bhakṣivayoḥ |
भक्षिवासु
bhakṣivāsu |