| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षिवा
					bhakṣivā 
		  		 | 
	  			
					
					भक्षिवे
					bhakṣive 
		  		 | 
	  			
					
					भक्षिवाः
					bhakṣivāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षिवे
					bhakṣive 
		  		 | 
	  			
					
					भक्षिवे
					bhakṣive 
		  		 | 
	  			
					
					भक्षिवाः
					bhakṣivāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षिवाम्
					bhakṣivām 
		  		 | 
	  			
					
					भक्षिवे
					bhakṣive 
		  		 | 
	  			
					
					भक्षिवाः
					bhakṣivāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षिवया
					bhakṣivayā 
		  		 | 
	  			
					
					भक्षिवाभ्याम्
					bhakṣivābhyām 
		  		 | 
	  			
					
					भक्षिवाभिः
					bhakṣivābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षिवायै
					bhakṣivāyai 
		  		 | 
	  			
					
					भक्षिवाभ्याम्
					bhakṣivābhyām 
		  		 | 
	  			
					
					भक्षिवाभ्यः
					bhakṣivābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षिवायाः
					bhakṣivāyāḥ 
		  		 | 
	  			
					
					भक्षिवाभ्याम्
					bhakṣivābhyām 
		  		 | 
	  			
					
					भक्षिवाभ्यः
					bhakṣivābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षिवायाः
					bhakṣivāyāḥ 
		  		 | 
	  			
					
					भक्षिवयोः
					bhakṣivayoḥ 
		  		 | 
	  			
					
					भक्षिवाणाम्
					bhakṣivāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षिवायाम्
					bhakṣivāyām 
		  		 | 
	  			
					
					भक्षिवयोः
					bhakṣivayoḥ 
		  		 | 
	  			
					
					भक्षिवासु
					bhakṣivāsu 
		  		 |