Singular | Dual | Plural | |
Nominativo |
भक्षिवा
bhakṣivā |
भक्षिवे
bhakṣive |
भक्षिवाः
bhakṣivāḥ |
Vocativo |
भक्षिवे
bhakṣive |
भक्षिवे
bhakṣive |
भक्षिवाः
bhakṣivāḥ |
Acusativo |
भक्षिवाम्
bhakṣivām |
भक्षिवे
bhakṣive |
भक्षिवाः
bhakṣivāḥ |
Instrumental |
भक्षिवया
bhakṣivayā |
भक्षिवाभ्याम्
bhakṣivābhyām |
भक्षिवाभिः
bhakṣivābhiḥ |
Dativo |
भक्षिवायै
bhakṣivāyai |
भक्षिवाभ्याम्
bhakṣivābhyām |
भक्षिवाभ्यः
bhakṣivābhyaḥ |
Ablativo |
भक्षिवायाः
bhakṣivāyāḥ |
भक्षिवाभ्याम्
bhakṣivābhyām |
भक्षिवाभ्यः
bhakṣivābhyaḥ |
Genitivo |
भक्षिवायाः
bhakṣivāyāḥ |
भक्षिवयोः
bhakṣivayoḥ |
भक्षिवाणाम्
bhakṣivāṇām |
Locativo |
भक्षिवायाम्
bhakṣivāyām |
भक्षिवयोः
bhakṣivayoḥ |
भक्षिवासु
bhakṣivāsu |