| Singular | Dual | Plural |
| Nominativo |
भक्षिवा
bhakṣivā
|
भक्षिवे
bhakṣive
|
भक्षिवाः
bhakṣivāḥ
|
| Vocativo |
भक्षिवे
bhakṣive
|
भक्षिवे
bhakṣive
|
भक्षिवाः
bhakṣivāḥ
|
| Acusativo |
भक्षिवाम्
bhakṣivām
|
भक्षिवे
bhakṣive
|
भक्षिवाः
bhakṣivāḥ
|
| Instrumental |
भक्षिवया
bhakṣivayā
|
भक्षिवाभ्याम्
bhakṣivābhyām
|
भक्षिवाभिः
bhakṣivābhiḥ
|
| Dativo |
भक्षिवायै
bhakṣivāyai
|
भक्षिवाभ्याम्
bhakṣivābhyām
|
भक्षिवाभ्यः
bhakṣivābhyaḥ
|
| Ablativo |
भक्षिवायाः
bhakṣivāyāḥ
|
भक्षिवाभ्याम्
bhakṣivābhyām
|
भक्षिवाभ्यः
bhakṣivābhyaḥ
|
| Genitivo |
भक्षिवायाः
bhakṣivāyāḥ
|
भक्षिवयोः
bhakṣivayoḥ
|
भक्षिवाणाम्
bhakṣivāṇām
|
| Locativo |
भक्षिवायाम्
bhakṣivāyām
|
भक्षिवयोः
bhakṣivayoḥ
|
भक्षिवासु
bhakṣivāsu
|