Sanskrit tools

Sanskrit declension


Declension of भक्ष्या bhakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्या bhakṣyā
भक्ष्ये bhakṣye
भक्ष्याः bhakṣyāḥ
Vocative भक्ष्ये bhakṣye
भक्ष्ये bhakṣye
भक्ष्याः bhakṣyāḥ
Accusative भक्ष्याम् bhakṣyām
भक्ष्ये bhakṣye
भक्ष्याः bhakṣyāḥ
Instrumental भक्ष्यया bhakṣyayā
भक्ष्याभ्याम् bhakṣyābhyām
भक्ष्याभिः bhakṣyābhiḥ
Dative भक्ष्यायै bhakṣyāyai
भक्ष्याभ्याम् bhakṣyābhyām
भक्ष्याभ्यः bhakṣyābhyaḥ
Ablative भक्ष्यायाः bhakṣyāyāḥ
भक्ष्याभ्याम् bhakṣyābhyām
भक्ष्याभ्यः bhakṣyābhyaḥ
Genitive भक्ष्यायाः bhakṣyāyāḥ
भक्ष्ययोः bhakṣyayoḥ
भक्ष्याणाम् bhakṣyāṇām
Locative भक्ष्यायाम् bhakṣyāyām
भक्ष्ययोः bhakṣyayoḥ
भक्ष्यासु bhakṣyāsu