| Singular | Dual | Plural | |
| Nominative | 
					
					भक्ष्या
					bhakṣyā | 
	  			
					
					भक्ष्ये
					bhakṣye | 
	  			
					
					भक्ष्याः
					bhakṣyāḥ | 
	        
| Vocative | 
					
					भक्ष्ये
					bhakṣye | 
	  			
					
					भक्ष्ये
					bhakṣye | 
	  			
					
					भक्ष्याः
					bhakṣyāḥ | 
	        
| Accusative | 
					
					भक्ष्याम्
					bhakṣyām | 
	  			
					
					भक्ष्ये
					bhakṣye | 
	  			
					
					भक्ष्याः
					bhakṣyāḥ | 
	        
| Instrumental | 
					
					भक्ष्यया
					bhakṣyayā | 
	  			
					
					भक्ष्याभ्याम्
					bhakṣyābhyām | 
	  			
					
					भक्ष्याभिः
					bhakṣyābhiḥ | 
	        
| Dative | 
					
					भक्ष्यायै
					bhakṣyāyai | 
	  			
					
					भक्ष्याभ्याम्
					bhakṣyābhyām | 
	  			
					
					भक्ष्याभ्यः
					bhakṣyābhyaḥ | 
	        
| Ablative | 
					
					भक्ष्यायाः
					bhakṣyāyāḥ | 
	  			
					
					भक्ष्याभ्याम्
					bhakṣyābhyām | 
	  			
					
					भक्ष्याभ्यः
					bhakṣyābhyaḥ | 
	        
| Genitive | 
					
					भक्ष्यायाः
					bhakṣyāyāḥ | 
	  			
					
					भक्ष्ययोः
					bhakṣyayoḥ | 
	  			
					
					भक्ष्याणाम्
					bhakṣyāṇām | 
	        
| Locative | 
					
					भक्ष्यायाम्
					bhakṣyāyām | 
	  			
					
					भक्ष्ययोः
					bhakṣyayoḥ | 
	  			
					
					भक्ष्यासु
					bhakṣyāsu |