| Singular | Dual | Plural | |
| Nominativo |
भक्ष्या
bhakṣyā |
भक्ष्ये
bhakṣye |
भक्ष्याः
bhakṣyāḥ |
| Vocativo |
भक्ष्ये
bhakṣye |
भक्ष्ये
bhakṣye |
भक्ष्याः
bhakṣyāḥ |
| Acusativo |
भक्ष्याम्
bhakṣyām |
भक्ष्ये
bhakṣye |
भक्ष्याः
bhakṣyāḥ |
| Instrumental |
भक्ष्यया
bhakṣyayā |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्याभिः
bhakṣyābhiḥ |
| Dativo |
भक्ष्यायै
bhakṣyāyai |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्याभ्यः
bhakṣyābhyaḥ |
| Ablativo |
भक्ष्यायाः
bhakṣyāyāḥ |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्याभ्यः
bhakṣyābhyaḥ |
| Genitivo |
भक्ष्यायाः
bhakṣyāyāḥ |
भक्ष्ययोः
bhakṣyayoḥ |
भक्ष्याणाम्
bhakṣyāṇām |
| Locativo |
भक्ष्यायाम्
bhakṣyāyām |
भक्ष्ययोः
bhakṣyayoḥ |
भक्ष्यासु
bhakṣyāsu |