| Singular | Dual | Plural |
Nominative |
भक्ष्यकारः
bhakṣyakāraḥ
|
भक्ष्यकारौ
bhakṣyakārau
|
भक्ष्यकाराः
bhakṣyakārāḥ
|
Vocative |
भक्ष्यकार
bhakṣyakāra
|
भक्ष्यकारौ
bhakṣyakārau
|
भक्ष्यकाराः
bhakṣyakārāḥ
|
Accusative |
भक्ष्यकारम्
bhakṣyakāram
|
भक्ष्यकारौ
bhakṣyakārau
|
भक्ष्यकारान्
bhakṣyakārān
|
Instrumental |
भक्ष्यकारेण
bhakṣyakāreṇa
|
भक्ष्यकाराभ्याम्
bhakṣyakārābhyām
|
भक्ष्यकारैः
bhakṣyakāraiḥ
|
Dative |
भक्ष्यकाराय
bhakṣyakārāya
|
भक्ष्यकाराभ्याम्
bhakṣyakārābhyām
|
भक्ष्यकारेभ्यः
bhakṣyakārebhyaḥ
|
Ablative |
भक्ष्यकारात्
bhakṣyakārāt
|
भक्ष्यकाराभ्याम्
bhakṣyakārābhyām
|
भक्ष्यकारेभ्यः
bhakṣyakārebhyaḥ
|
Genitive |
भक्ष्यकारस्य
bhakṣyakārasya
|
भक्ष्यकारयोः
bhakṣyakārayoḥ
|
भक्ष्यकाराणाम्
bhakṣyakārāṇām
|
Locative |
भक्ष्यकारे
bhakṣyakāre
|
भक्ष्यकारयोः
bhakṣyakārayoḥ
|
भक्ष्यकारेषु
bhakṣyakāreṣu
|