Sanskrit tools

Sanskrit declension


Declension of भक्ष्यकार bhakṣyakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यकारः bhakṣyakāraḥ
भक्ष्यकारौ bhakṣyakārau
भक्ष्यकाराः bhakṣyakārāḥ
Vocative भक्ष्यकार bhakṣyakāra
भक्ष्यकारौ bhakṣyakārau
भक्ष्यकाराः bhakṣyakārāḥ
Accusative भक्ष्यकारम् bhakṣyakāram
भक्ष्यकारौ bhakṣyakārau
भक्ष्यकारान् bhakṣyakārān
Instrumental भक्ष्यकारेण bhakṣyakāreṇa
भक्ष्यकाराभ्याम् bhakṣyakārābhyām
भक्ष्यकारैः bhakṣyakāraiḥ
Dative भक्ष्यकाराय bhakṣyakārāya
भक्ष्यकाराभ्याम् bhakṣyakārābhyām
भक्ष्यकारेभ्यः bhakṣyakārebhyaḥ
Ablative भक्ष्यकारात् bhakṣyakārāt
भक्ष्यकाराभ्याम् bhakṣyakārābhyām
भक्ष्यकारेभ्यः bhakṣyakārebhyaḥ
Genitive भक्ष्यकारस्य bhakṣyakārasya
भक्ष्यकारयोः bhakṣyakārayoḥ
भक्ष्यकाराणाम् bhakṣyakārāṇām
Locative भक्ष्यकारे bhakṣyakāre
भक्ष्यकारयोः bhakṣyakārayoḥ
भक्ष्यकारेषु bhakṣyakāreṣu