| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्ष्यकारः
					bhakṣyakāraḥ 
		  		 | 
	  			
					
					भक्ष्यकारौ
					bhakṣyakārau 
		  		 | 
	  			
					
					भक्ष्यकाराः
					bhakṣyakārāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्ष्यकार
					bhakṣyakāra 
		  		 | 
	  			
					
					भक्ष्यकारौ
					bhakṣyakārau 
		  		 | 
	  			
					
					भक्ष्यकाराः
					bhakṣyakārāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्ष्यकारम्
					bhakṣyakāram 
		  		 | 
	  			
					
					भक्ष्यकारौ
					bhakṣyakārau 
		  		 | 
	  			
					
					भक्ष्यकारान्
					bhakṣyakārān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यकारेण
					bhakṣyakāreṇa 
		  		 | 
	  			
					
					भक्ष्यकाराभ्याम्
					bhakṣyakārābhyām 
		  		 | 
	  			
					
					भक्ष्यकारैः
					bhakṣyakāraiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्ष्यकाराय
					bhakṣyakārāya 
		  		 | 
	  			
					
					भक्ष्यकाराभ्याम्
					bhakṣyakārābhyām 
		  		 | 
	  			
					
					भक्ष्यकारेभ्यः
					bhakṣyakārebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्ष्यकारात्
					bhakṣyakārāt 
		  		 | 
	  			
					
					भक्ष्यकाराभ्याम्
					bhakṣyakārābhyām 
		  		 | 
	  			
					
					भक्ष्यकारेभ्यः
					bhakṣyakārebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्ष्यकारस्य
					bhakṣyakārasya 
		  		 | 
	  			
					
					भक्ष्यकारयोः
					bhakṣyakārayoḥ 
		  		 | 
	  			
					
					भक्ष्यकाराणाम्
					bhakṣyakārāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्ष्यकारे
					bhakṣyakāre 
		  		 | 
	  			
					
					भक्ष्यकारयोः
					bhakṣyakārayoḥ 
		  		 | 
	  			
					
					भक्ष्यकारेषु
					bhakṣyakāreṣu 
		  		 |